SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ अरिष्टनेमिचरित्रम् । XOXOXOXOXOX8XOXOXOXOXXX | पीढं च तत्थ सुरछंदो । तस्संतो सीहासण-मुवरि छत्ताइछत्तं च ॥४॥ जक्खकरत्थे पासे, सुचामरे पउमसंठियं चकं ।। पडिरूवपरमतोरण-माई य करेंति वंतरिया ॥५॥ साहारणओसरणे, एवं जत्थिडिमं तु ओसरई । एक्को चिय तं सवं, | करेइ भयणा उ इयरेसिं ॥६॥ निवत्ते य तम्मि पुवदारेण दोहिं पउमेहिं पाए ठवंतो सत्तहिं य अणुगम्ममाणो पविट्ठो X भयवं चेइयरुक्खं पयक्खिणीकाऊण तित्थपणामं च काऊग उवविट्ठो पुवाभिमुहो सिंहासणे जातो चउमुहो। मिलिया | चउचिहा वि सुरसंघा। समागया समुद्दविजय-केसवाइजायवगणा । परितुट्ठमणा य रायमई वि पत्ता समोसरणं । तत्थ भयवंत केई वंदति, केई थुणंति, केई पूयंति, केई जयजयावंति, केई गायंति, केई वजाइं वायंति, के वि नचंति, अंतरा य सुरचारणा पढंति । अवि य-तुज्झ निरुवम रूवसंपत्ति, जयपवरु सोहग्गु तुहु । तुज्झ पुण्णु लावण्णु उत्तमु, अइलडहु तारुण्णु तुहु ॥१॥ गुणह रासि तुहुँ सयलु सत्तमु, अज्जवि झूरहिं तरुणियण निब्भरु तइं अणुरत्तु । तह वि हु सामिय! मयणसरु, तुह उरि संगु न पत्तु ।।२।। देवदाणवखयरनरराय जा खोहइ, मिउवयणकुडिलहासकुडिलावलोयण, मुणिवग्गो वि वसिकरइ परमरूवलावन्नजोवण । सा पई उज्झिय राइमई, निब्भरनेहरुयंत । मयणमडप्फरु भग्गु इह, पइं पर सामि ! पसंत ॥३॥ एवमाइमहापमोएण निवित्ताए केवलमहिमाए जहारिहं निविट्ठासु परिसासुं । अवि य-"मुणि-वेमाणिणि-समणी, सभवण-वण-जोइदेविदेवा य । वेमाणिय-नर-नारी, ठंतऽग्गेयाइ विदिसासु ॥१॥ उद्धत्था समणीतो, नरित्थितो केइ सुरवहूओ तव निरुपमा रूपसम्पत्तिः, जगत्प्रवरं सौभाग्यं तव । तव पुण्यं लावण्यमुत्तमं, अतिसुन्दरं तारुण्यं तव ॥१॥ गुणानां राशिस्तव | सकलः सत्तमः, अद्यापि क्षीयते तरुणीजनो निर्भरं त्वयि अनुरक्तः । तथापि खलु स्वामिन् ! मदनशरस्तवोरसि सङ्गं न प्राप्तः ॥२॥ देव-दानवखचर-नरराजान् या क्षोभयति, मृदुवचनकुटिलहास्यकुटिलावलोकना, मुनिवर्गमपि वशीकरोति परमरूपलावण्ययौवना । सा स्वया उज्झिता राजीमती, निर्भरस्नेहरुदन्ती । मदनाडम्बरो भग्न इह त्वयि परं स्वामिन् ! प्रशान्ता ॥३॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy