SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ द्वाविंशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२८॥ रियमहादाणनिमित्तं च पडिवन्नं संवच्छरमेत्तमवत्थाणं । भयवया तप्पमितिं च आढतं किमिच्छियं महादाणं । जंभगा य देवा भयवतो भवणे हिरण्णधन्नवत्थाइवासं वासिउमाढत्ता। पडिपुण्णे य संवच्छरे आपुच्छिऊण अम्मापियरो रथनेमीसावणसुद्धछट्ठीए सदेवमणुयाए परिसाए परिवुडो निग्गंतूण नयरीए सहसंबवणे उजाणे तिन्नि वाससयाई अगारवा याख्यमसमावसित्ता छटेणं भत्तेणं पुरिससहस्सेण सद्धिं निक्खंतो विहरइ तवसंजमरतो। इओ य भयवतो भाया रहनेमी ध्ययनम् । अणुरायपरो रायमई उवयरइ, भणिया य तेण-सुयणु! मा करेह विसायं, तुम सोहम्गनिहिं को को न पत्थेइ ?, भयवं पुण वीयरागो न करेइ विसयाणुबंध, तो पडिवजसु ममं, तुहाणाकारी सव्वकालमहं । तीए भणियं-जइ वि अहं नेमि-lal अरिष्टनेमि चरित्रम् । नाहेणं चत्ता तहा वि तमहं न परिच्चएमि जेण भयवओ चेव सिस्सिणी भविस्सामि, ता उज्झसु तुममेयमत्थाणुबंधं । ततो ठितो कइ वि दिणे सो अवहेरीए । पुणो वि अन्नम्मि दिणे पत्थिया। ततो तीए तप्पडिबोहणत्थं तप्पञ्चक्खमेव पाऊण खीरं मयणफलपाणेण वमिऊण सोवण्णियकच्चोले समुवणीय रहनेमिणो, भणितो य–पियसु इमं । तेण भणियंकहं वंतं पियामि ? । तीए भणियं-किमेयं जाणसे तुमं? । तेण भणियं-बालो वि एवं वियाणइ । तीए भणियं-जइ एवं ता कीस मं नेमिनाहेण वंतमापिउमिच्छसि ? । इमं भणिओ सो उवरतो तदज्झवसाणातो । सा वि दिक्खाभिमुही तवोवहाणेहिं सोसंती चिट्ठइ सरीरयं । एत्थंतरे चउप्पन्नं दिणाई अन्नत्थ विहरित्ता आगतो रेवयगिरिसहसंबवणे दिक्खाठाणे उज्जाणे भयवं । उप्पन्नं तत्थ सुहझवसाणस्स आसोयअमावसाए अट्ठमभत्तते केवलं नाणं । कयं देवेहिं समोसरणं । अवि य-वंतरसुरा कुणंति उ, वाओदयरयणभूमिनिबत्तिं । पणवन्नबिंटसंठिय-कुसुमाणं पयरणं चेव ॥१॥ ॥२८०॥ अम्भितरमज्झबहि, विमाण-जोइ-भवणाहिवकयातो । पायारा तिन्नि भवे, रयणे कणगे य रयए य ॥२॥ मणिरयणहेममइया, कविसीसा सवरयणिया दारा । मणिकणगरयणचित्ता, य तोरणा धयवडाइन्ना ॥३॥ मज्झे असोगरुक्खो, तदहो XOXOXOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy