SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ 8X8X8X ढ विसयाण विवागदारुणत्तं, सीलखंडणस्स नरयाइयं फलं । अण्णं च न विसयसेवणेण मणसमाही अवि य पभूयतरा चेव अरई हवइ, जतो चैव तस्सेवणेणं लद्धपसरस्स मणस्स इच्छा, भणियं च - “भुत्ता दिवा भोगा, सुरेसु असुरेसु तह य मणुएसु । न य संजाया तित्ती, अतित्तरंकस्स व जियस्स || १||” एमाइ अणुसासितो संबुद्धो एसो । 'सम्मं चोयण' त्ति भणतो अत्ताणं निंदिऊण रायमई च अभिनंदिऊण गतो साहुमज्झे । सा वि अज्जियासमीवे । अरिट्ठनेमी य भयवं मरगयसमवण्णदुसधणूसियदेहो संखलंछणो चउप्पण्णदिणूणाई सत्त वाससयाई केवलिपरियाएण विहरिउं पडि - | बोहिऊण अणेगे भव्वसत्ते पालिऊण वाससहस्समाउं रेवयगिरिम्मि आसाढसुद्धअट्टमीए मासिएण भत्तेणं छत्तीसएहिं पंचहिं सएहिं सह सिद्धिं गतो । रहनेमी रायमई य सिद्धाई । पनरस सयाई समणाणं तीसं च सयाई समणीणं भयवतो अरिट्ठनेमिस्स सिद्धाई । चवणाईसु पंचसु कल्लाणगेसु चित्तानक्खत्तमासि त्ति अरिट्ठनेमिचरियं सम्मत्तं ॥ सूत्रोक्तमपि यत्र कथितं तत् कथानकप्रसङ्गेन श्रोतृजनानुग्रहार्थम् । सम्प्रति सूत्रं व्याख्यायते— “लक्खणस्सरसंजुओ" त्ति स्वरलक्षणानि - माधुर्यादीनि तैः संयुतो यः सः तथा । " गोयमो” त्ति गौतमसगोत्रः ॥ " विज्जुसोयामणिप्पह" त्ति "विशेषेण द्योतते विद्युत् सा चाऽसौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा - तद्वर्णा । “जा से” त्ति सुब्व्यत्ययाद् येन तस्मै कन्यां ददाम्यहम् ॥ ' सर्वोषधयः' जयाविजयर्द्धिवृद्ध्यादयः । ' कृतकौतुकमङ्गलः ' इत्यत्र कौतुकानि - ललाटमुशलस्पर्शनादीनि, मङ्गलानि च - दध्यक्षतादीनि ॥ वासुदेवस्य सम्बन्धिनमिति गम्यते, 'ज्येष्ठकम्' अतिशयप्रशस्यकम् ॥ 'दिव्येन' प्रधानेन, “गयणं फुसि" त्ति आर्षत्वाद् गगनस्पृशोपलक्षितः || ' वृष्णिपुङ्गवः ' यादवप्रधानः ॥ अथ सः 'निर्यन्' अधिकं गच्छन् “"दिस्स” त्ति 'दृष्ट्वा' अवलोक्य ॥ "पासित्त" त्ति दृष्ट्वा, कोऽर्थः ? उक्तविशेषणविशिष्टान् हृदि निध्याय 'सः' इति भगवान् | "कस्सऽट्ठ" त्ति कस्याऽर्थात् हेतोरिमे प्राणा एते सर्वे ?, अरिष्टनेमिचरित्रम् |
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy