________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया -सुखबोधाख्या लघुवृत्तिः ।
॥ २८२ ॥
'इमे' इत्यनेनैव च गते 'एते' इति पुनरभिधानं सम्भ्रमख्यापनार्थम्, सन्निरुद्धाश्च, 'च' पूरणे इति षोडशसूत्रार्थः ॥ | १-२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६ ।। एवं च भगवतोके आहसारही तओ भणति, इमे भद्दा उ पाणिणो । तुग्भं विवाहकज्जम्मि, भोयावेउं बहुं जणं ॥ १७ ॥ व्याख्या - सुगमम् । नवरम् — इमे “भद्दा उ" त्ति 'भद्रा एव' कल्याणा एव न तु शृगालादिवत् कुत्सिताः ॥ १७ ॥ एतत् श्रुत्वा यद् भगवान् विहितवांस्तदाह -
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापण्णे, साणुकोसे जिएहि उ ॥ १८ ॥ जइ मज्झ कारणा एए, हम्मंति सुबह जिया । न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९ ॥ सो कुंडलाण जुयलं, सुत्तगं च महायसो । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥ २० ॥ मणपरिणामे य कए, देवा य जहोइयं समोइण्णा । सधिडीए सपरिसा, निक्खमणं तस्स काउं जे ॥ | देवमणुस्सपरिवुडो, सीतारयणं तओ समारूढो । निक्खमिय बारगाओ, रेवयम्मि ठिओ भयवं ॥ उज्जाणं संपत्तो, ओइण्णो उत्तिमाउ सीयाओ । साहस्सीए परिवुडो, अह निक्खमई उ चित्ताहिं ॥ अह सो सुगंध गंधिए, तुरियं मउअकुंचिए । सयमेव लुंबई केसे, पंचमुट्ठीहिं समाहिओ ॥ २४ ॥
व्याख्या — प्रकटम् । नवरम् — 'सानुक्रोश : ' सकरुणो जीवेषु 'तुः' पूरणे ॥ "निस्सेसं" ति 'निःश्रेयसं' कल्याणं परलोके भविष्यति । भवान्तरेषु परलोकभीरुत्वस्याऽत्यन्तमभ्यस्ततया एवमभिधानम्, अन्यथा चरमदेहत्वाद् अतिशयज्ञानित्वाच्च भगवतः कुत एवंविधा चिन्ता ? इति । एवं च विदितभगवदभिप्रायेण सारथिना मोचितेषु सर्वेषु परितोषाद् यदसौ कृतवांस्तदाह – “सो" इत्यादि 'सूत्रकं च' कटीसूत्रम् ॥ मनःपरिणामे च कृते निष्क्रमणं प्रतीति गम्यते, 'यथोचितम् '
द्वाविंशं रथनेमी
याख्यम
ध्ययनम् ।
अरिष्टनेमि
चरित्रम् |
॥ २८२ ॥