________________
नवम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
नमिप्रवज्याख्यमध्ययनम्।
नमि
चरित्रम् ।
॥१३७॥
BXXXXXXXXXXXX
य तेहिं । 'मा इत्थ कोइ सत्त रयणीए अभिभविस्सइ त्ति अधिईए आगओ अहं' ति भणिऊण पविट्ठो कयलीहरए । |ससंभममुढिओ जुगबाहू, कओ पणामो। भणिओ मणिरहेण-उडेहि, नयरं पविस्सामो, अलमेत्थ वासेणं । तओ
उहिउमाढत्तो जुगबाहू । एत्थंतरे अवियारिऊण कज्जाकजं अगणिऊण जणाववायं उज्झिऊण परलोगभयं वीसत्थहियओ आहओ दढं निसियखग्गेण कंधराए मणिरहेण । गुरुप्पहारवेयणानिमीलियच्छो निवडिओ धरणिवट्टे। धाहावियं |मयणरेहाए-अहो ! अकजं कयं ति । तओ पहाविया उज्जयखग्गा पुरिसा । भणियं-किमेयं ? ति । संलतं मणि-| रहेण-मम हत्थाओ पमाएण खग्गं निवडियं, अलं सुंदरि ! भएण । तओ पुरिसेहिं नाऊण मणिरहचिट्ठियं बला नीओ नयरं मणिरहो, साहिओ चंदजसस्स जुगवाहवुत्तंतो। अईवकलुणं कंदंतो विज्जनियरं गिहिऊणागओ उज्जाणं, कयं वेजेहिं वणकम्मं, थोवंतरेण पणट्ठा वाया, निमीलियं लोयणजयलं, निश्चिट्ठीहूआई अंगाई, रुहिरनिवहनिग्गमेण | धवलीहूयं सरीरं । तओ मयणरेहा नाऊण मरणावत्थं जुगबाहकन्नमूले ठाइऊण भत्तुणो महुरं निउणं भणिउँ पयत्ता| महाणुभाव! करेसु मणसमाहिं, मा करेसु कस्सइ उवरिं पओसं, भावेसु सबसत्तेसु मेत्ति, पडिवजसु चउसरणगमणं,
गरिहेसु दुचरियं, सम्ममहियासेसु सकम्मवसेण समागयमिमं वसणं । भणियं च-"ज जेण कयं कम्मं, अन्नभवे | इहभवे वसंतेणं । तं तेण वेइयवं, निमित्तमेत्तं परो होइ ॥ १॥" ता गेण्हसु परलोयपाहेयं । अवि य-"पडिवजसु सबन्नु, देवं सद्दहसु परमतत्ताई। जा जीवं गुणनिहिणो, पडिवजसु साहणो गुरुगो॥१॥ पाणिवहा-ऽलिय-परधणमेहुन-परिग्गहाण वेरमणं । तिविहं तिविहेण तहा, कुणसु तुमं जावजीवाए ॥ २ ॥ अट्ठारसह सम्म, पावट्ठाणाण तह य पडिक्कमसु । भावेसु भवसरूवं, अणुसरसु मणे नमोकारं ॥ ३॥" जओ-"पंचनमुकारसमा, अंते वच्चंति जस्स दसपाणा । सो जइ न जाइ मोक्खं, अवस्स वेमाणिओ होइ ।। १॥" तहा वोसिरसु सवसंगं । जओ-"न पिया
YoX- XXXXXXX
॥१३७॥