________________
Xo
अष्टादर्श
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
संयती याख्यमध्ययनम्।
श्रीशान्तिनाथचक्रिणो वक्तव्यता।
॥२४२॥
तेण भणियं-महाराय ! मए निमित्तमवलोइयं-जहा पोयणाहिवइणो इओ सत्तमे दिवसे मज्झण्हसमए इंदासणी | पडिस्सइ । तं च कन्नकडुयं सोऊण मंतिणा भणियं—तुज्झ पुण उवरिं किं पडिस्सइ ? । तेण भणियं—मा कुप्पह, मए जहा उवलद्धं निमित्तं तहा साहियं, न य मह एत्थ कोइ भावदोसो, मझं च तम्मि दिवसे हिरनवुट्ठी पडिस्सइ । एवं च तेण भणिए मए भणियं-कहिं तए एवंविहं निमित्तमागमियं । तेण भणियं-अहमयलसामिनिक्खमणकाले सह पिउणा पवइओ, तत्थ मए अहि जियं अटुंग पि निमित्तं, ततो अहं पत्तजोवणो पुवदत्तकन्नाभाउगेहिं उप्पवाविओ, कम्मपरिणइवसेण मए सा परिणीया, तओ मए सवनुप्पणीयनिमित्ताणुसारेण पलोइयं-जहा पोयणाहिवइणो विजनिवायउवद्दवो त्ति । एवं च तेण सिटे एगेण मंतिणा भणियं-जहा राया समुद्दमज्झम्मि पवहणे कीरउ, तत्थ |किल वित न पहवइ । अन्नेण भणियं-न देवनिओगो अन्नहा काउं तीरइ त्ति, जतो-“धारिजइ इंतो सायरो वि कल्लो- | लभिन्नकुलसेलो। न हु अन्नजम्मनिम्मियसुहासुहो कम्मपरिणामो॥१॥" अवरेण मंतिणा भणियं-'पोयणाहिवइणो वहो समाइट्ठो न उण सिरिविजयमहाराइणो, ता सत्तमदिवसे अवरो कोइपोयणाहिवई परिकप्पिजउ' त्ति मंतिऊण वेसमणजक्खो पडिमारूवो मिलिऊण रजे अहिसित्तो । सत्तमे दिवसे मज्झण्हसमयम्मि समुप्पन्नो मेहो, फुरियं विजुलयाए, गज्जियं जलहरेण । ततो समंततो फुरिऊण विजुलयाए पडिऊण जक्खहरे जक्खपडिमा विणासिया । अहं च पोसहसालाए सत्तरत्तोसिओ आगतो सभवणं, अहिनंदिओ य पउरेहिं पुगो वि अहिसित्तो रजे, पूइतो निमित्तितो । ता एयं वद्धावणयकारणं ति । एवं च सोऊण भणियं अमियतेएणं-अविसंवाइ निमित्तं, सोहणो रक्खणोवातो । तयणंतरं च सिरिविजतो सुताराए सद्धिं गओ बाहिरुजाणं । तत्थ य कणयछवि पासिऊण मिश्र भणियं सुताराए-जहा पिययम! सोहणो एस मिओ, ता आणेहि एयं मे खेलगयनिमित्तं । ततो सयमेव पहाविओ राया । पलाणो य मतो थेवं
||२४२॥