________________
मृगापुत्रवक्तव्यता।
सुखोचितः सुकुमारो वेति शक्यते वक्तुम् ? । येन चैवंविधाः नरकादिवेदनाः सोढास्तस्य कथं दीक्षा दुष्करा? इति, अतो मया प्रतिपत्तव्या इत्येकत्रिंशत्सूत्रार्थः ॥ तत्रैवमुक्त्वा उपरते
तं बितऽम्मापियरो, छंदेण पुत्त ! पचया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥ ७ ॥ । व्याख्या-सुगमम् । नवरम्-तं मृगापुत्रं ब्रूतः अम्बापितरौ, 'छन्दसा' अभिप्रायेण स्वकीयेनेति गम्यते ॥ इत्थं जनकाभ्यामुक्तेसो बेंतऽम्मापियरो!, एवमेयं जहाफुडं। पडिकम्मं को कुणइ, अरण्णे मियपक्खिणं?॥७॥ एगभूओ अरण्णे वा, जहा उ चरती मिगो। एवं धम्म चरिस्सामि, संजमेण तवेण य॥७७॥ जया मियस्स आर्यको, महारण्णम्मि जायइ।अच्छंतं रुक्खमूलम्मि, कोणताहे तिगिच्छई १॥७८॥ को वासे ओसहं देइ ?, को वा से पुच्छई सुहं ?।को से भत्तं व पाणं वा, आहरितु पणामए ? ॥७९॥ जया य से सुही होइ, तया गच्छह गोयरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य॥८॥ खाहत्ता पाणियं पाउं, वल्लरेहिं सरेहि वा । मिगचारियं चरित्ता णं, गच्छई मिगचारियं ॥८॥ एवं समुट्ठिए भिक्खू, एवमेव अणेगए । मिगचारियं चरित्ता णं, उड्डे पक्कमई दिसं ॥ ८२॥
जहा मिए एग अणेगचारी, अणेगवासे धुयगोयरे य...
एवं मुणी गोयरियं पविट्ठो, णो हीलए णो वि य खिंसएज्जा ॥ ८३ ॥ व्याख्या-स ब्रूते-अम्बापितरौ! एवम् "एतत् निष्प्रतिकर्मतायां यद् दुःखरूपत्वमुक्तं युवाभ्यां 'यथास्फुटम्' अवितथम्, परं परिभाव्यतामिदम्-परिकर्म कः करोति अरण्ये मृगपक्षिणाम् ?, अथ चैतेऽपि जीवन्ति विचरन्ति च,
OKIXOXOXOXOXOXOXOXOXOXOOK
उ०अ०४५