SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ततः किमस्या दुःखरूपत्वमिति भावः॥ यतश्चैवमतः-"एगे"त्यादि सर्वं सुगममेव । नवरम्-एक:-एकाकी भूत:- एकोनविंशं ध्ययनसूत्रे संवृत्त एकभूतोऽरण्ये, 'वेति पूरणे, 'जहा 'त्ति यथैव चरति मृग एवं चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ "को मृगापुत्रीश्रीनेमिच- गं" ति क एनं "ताहि" त्ति तदा ॥ 'आहृत्य' आनीय प्रणामयेत्' अर्पयेत् ॥ कथं तर्हि तस्य निर्वहणम् ? इत्याह- याख्यम न्द्रीया | यदा च स सुखी भवति स्वत एव रोगाभावतस्तदा गच्छति, गोरिव चरणं-भ्रमणं गोचरस्तम् , 'वल्लराणि' गहनानि । ध्ययनम् । सुखबोधा- खादित्वा निजभक्ष्यमिति गम्यते, पानीयं पीत्वा वल्लरेषु सरस्सु च, तथा मृगाणां चर्या-इतश्चेतश्चोत्लवनात्मकं चरणं मृगापुत्रख्या लघु- मृगचर्या तां 'चरित्वा' आसेव्य गच्छति मृगाणां चर्या-चेष्टा स्वातव्योपवेशनादिका यस्यां सा मृगचर्या-मृगाश्रयभूस्ताम् ॥ * वक्तव्यता। वृत्तिः । इत्थं दृष्टान्तमुक्त्वा सूत्रद्वयेनोपसंहारमाह-एवं' मृगवत् 'समुत्थितः' संयमानुष्ठानं प्रति उद्यतः तथाविधातकोत्पत्तावपि ॥२६५॥ न चिकित्साभिमुख इति भावः । एवमेव' मृगवदेव अनेकगः, यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवाऽऽस्ते, किन्तु कदाचित् || कचिद् एवम् एषोऽप्यनियतस्थानतया । स चैवं 'मृगचर्या' निःप्रतिकर्मतादिरूपां चरित्वा अपगताऽशेषकर्माश ऊर्दू 'प्रक्रामति' गच्छति दिशम् , किमुक्तं भवति ?-सर्वोपरिस्थानस्थितो भवति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः|"एग" त्ति 'एकः' अद्वितीयः 'अनेकचारी' अनियतचारी 'अनेकवासः' नैकत्रैव वासः-अवस्थानमस्येत्यनेकवासः 'ध्रुवगोचरश्च' सदागोचरश्च, सदा गोचरलब्धमेवाहारमाहारयतीति । एवं मृगवद एकत्वादिविशेषणविशिष्टो मुनिर्गोचयाँ प्रविष्टो| Kal |नो 'हीलयेत्' अवजानीयात् कदशनादीति गम्यते, नापि च 'खिसयेत्' निन्देद आहाराप्राप्तौ खं परं वेति सूत्राष्टकार्थः॥ *७६-७७-७८-७९-८०-८१-८२-८३ ॥ एवं मृगचर्यास्वरूपमुक्त्वा यत् तेनोक्तं यच्च पितृभ्यां यच्चाऽसौ कृतवांस्तदाह- ॥२६५॥ मिगचारियं चरिस्सामि, एवं पुत्ता! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाति उवहिं तओ॥८॥ S| मिगचारियं चरिस्सामि, सवदुक्खविमोक्खणिं। तुम्भेहिं वा अणुण्णाओ, गच्छ पुत्त! जहासुहं ८५ *OXXXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy