________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
॥३०१॥
*0X8XOX8X6X8XOXOX8X8XOX8X
| निर्वाणमिति अव्याबाधमिति सिद्धिरिति लोकाग्रमिति यदुच्यत इति व्याख्येयम् । 'एवेति पूरणे, 'चः' समुच्चये, क्षेमं | | शिवम् अनाबाधमिति च प्राग्वत्, यत् 'चरन्ति' गच्छन्ति ॥ तत् स्थानमुक्तमिति प्रक्रमः ॥ सविशेषणस्य पृष्टत्वात् तदेव | विशिनष्टि-"सासर्यवासं" ति बिन्दोरलाक्षणिकत्वात् 'शाश्वतवासं' नित्यावस्थिति लोकाने दुरारोहं उपलक्षणत्वात् जराद्यभाववच्च, प्रसङ्गतस्तन्माहात्म्यमाह-"ज संपत्ते"त्यादि ।। सूत्रषट्रार्थः ॥ ७९-८०-८१-८२-८३-८४ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । नमो ते संसयाईय!, सबसुत्तमहोयही! ॥८५॥
व्याख्या-सुगमम् । नवरम्-उत्तरार्द्धनोपबृंहणागर्भ स्तवनमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामेवाहएवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥८६॥ |पंचमहत्वयं धम्मं, पडिवजति भावओ। पुरिमस्स पच्छिमम्मी, मग्गे तत्थ सुहावहे ॥ ८७॥ ___ व्याख्या-सुगमम् । नवरम्-एवं तु' अमुनैव क्रमेण ॥ क पुनरयं पञ्चयामो धर्मः ? इत्याह-"पुरिमस्स" त्ति पूर्वस्य सोपस्कारत्वात् सूत्रस्य तीर्थकृतोऽभिमते 'पश्चिमे' पश्चिमतीर्थकृत्सम्बन्धितया मार्गे 'तत्रे'ति प्रक्रान्ते शुभावहे इति सूत्रद्वयार्थः ॥ ८६-८७ ।। सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गफलमाह| केसीगोयमओ निचं, तम्मि आसि समागमे।सुयसीलसमुक्करिसो, महत्थऽत्थविणिच्छओ॥८॥
व्याख्या-'केशिगौतमतः' इति केशिगौतमौ आश्रित्य 'नित्यं तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् , समागमः 'श्रुतशीलसमुत्कर्षः ज्ञानचरणप्रकर्षः, तथा महार्थाः-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थास्तेषां विनिश्चयःनिर्णयो महार्थार्थ विनिश्चयः, तच्छिष्याणामिति गम्यत इति सूत्रार्थः ॥ ८८ ॥ तथा
त्रयोविंश केशिगौतमीयाख्यमध्ययनम्। केशिगौतमयोः प्रश्नोत्तराणि ।
।
॥३०१॥