________________
अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ? ॥ ७ ॥ | केशिगौतउग्गओ विमलो भाणू, सबलोगप्पभंकरो। सो करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ॥७६॥ alमयोः प्रश्नोभाणू य इति के वुत्ते?, केसी गोयममबवी । तओ केसिं वुवंतं तु, गोयमो इणमबवी ॥ ७७॥ त्तराणि । उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ॥७८॥
व्याख्या-अन्धमिवान्धम् अर्थाद् जनं करोतीत्यन्धकारं तस्मिन् 'तमसि' प्रतीते । शेषं सुगममेव इति सूत्र| पञ्चकार्थः ॥ ७४-७५-७६-७७-७८ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नो वि संसओ मज्झं,तं मे कहसु गोयमा!॥७९॥ सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । खेमं सिवं अणाबाहं, ठाणं किं मन्नसी मुणी !?॥८०॥ अस्थि एगं धुवं ठाणं, लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरा मच्चू , वाहिणो वेयणा तहा ॥८१॥ ठाणे य इति के वुत्ते?, केसी गोयममबवी । केसिमेवं बुवंतं तु, गोयमो इणमबवी ॥ ८२॥ णिवाणं ति अबाहं ति, सिद्धी लोगग्गमेव य । खेमं सिवं अणाबाहं, जं चरंति महेसिणो॥ ८३॥ तं ठाणं सासयंवासं, लोगग्गम्मि दुरारुहं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी! ॥८४॥ ___ व्याख्या स्पष्टमेव । नवरम्-'सारीरमाणसे" त्ति शारीरमानसै: "दुक्खि" त्ति दुःखैः "बज्झमाणाणं" ति बध्य| मानानां 'क्षेमं व्याधिविरहतः 'शिवं' सर्वोपद्रवाभावतः 'अनाबाधं' स्वाभाविकबाधाऽपगमतः ॥ वेदनाश्च' शारीरमानसदुःखानुभवात्मिकाः, ततश्च व्याध्यभावेन क्षेमत्वम् , जरामरणाऽभावेन शिवत्वम् , वेदनाऽभावेनाऽनाबाधत्वमिति ।। "निवाणं ति" इतिशब्दः स्वरूपपरामर्शकः, यत्राऽपि नास्ति तत्राप्यध्याहर्त्तव्यः, तत उच्यते इति अध्याहारात्
उ०अ०५१