SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ त्रयोविंश केशि श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुबृत्तिः । ॥३०॥ दीवे य इति के वुत्ते ?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमबवी ॥ ६७॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥६८॥ व्याख्या-स्पष्टमेव । नवरम्-'शरणं' तन्निवारणक्षमम् , अत एव गम्यमानत्वाद् गतिम् तत एव “पइट्ठा य" गौतमीत्ति 'प्रतिष्ठां' स्थिरावस्थानहेतुं, 'चः' समुच्चये ॥ "दीवे य" ति द्वीपप्रश्न उदकवेगप्रश्नोपलक्षणम् , “जरामरणवेगेणं" ति याख्यमजरामरणे एव वेगः-रयः प्रक्रमाद् उदकस्य तेनेति सूत्रपञ्चकार्थः ॥ ६४-६५-६६-६७-६८ ॥ ध्ययनम्। साहू गोयम! पन्नाते, छिन्नो मे संसओइमो। अन्नोऽविसंसओमज्झं,तं मे कहसु गोयमा!॥ ६९॥ केशिगौतअन्नवंसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससी?॥७॥ मयोः प्रश्नोजाउ अस्साविणी नावा, न सा पारस्स गामिणी।जा निरस्साविणी नावा, साउ पारस्स गामिणी७१ त्तराणि । नावा य इति का वुत्ता?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमबवी ॥७२॥x सरीरमाहु नाव त्ति, जीवो वुचइ नाविओ। संसारो अन्नवो वुत्तो, जं तरंति महेसिणो॥७३॥ ___ व्याख्या-स्पष्टम् । नवरम्-'अर्णवे' समुद्रे 'महोघे' बृहज्जलप्रवाहे नौः 'विपरिधावति' विशेषेण परिव्रजति “जसि" |त्ति यस्यां गौतम! त्वमारूढः ।। "जा उ" त्ति या 'तु' पूरणे, 'आश्राविणी' जलसङ्ग्रनहिणी, या पुनः तुशब्दस्य पुनरर्थस्येह सम्बन्धात् "निरस्साविणि" त्ति निष्क्रान्ता आश्राविभ्यः-प्रक्रमात सन्धिभ्यो निराश्राविणी सा पारस्य गामिनी । ततोऽहं निराश्राविणीमारूढः, अतः पारगामी भविष्यामीति भावः॥ "नावे"त्यादि अत्र नौः तरितृतार्यापलक्षणम् , अत ॥३०॥ एवोत्तरमाह-शरीरे'त्यादि । सूत्रपञ्चकार्थः ॥ ६९-७०-७१-७२-७३ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।अन्नोऽविसंसओ मज्झं, तंमे कहसु गोयमा!॥७४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy