SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ मणो साहसिओ भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाए कंथगं ॥ ५८ ॥ व्याख्या – 'अयं' प्रत्यक्षः सहसा - असमीक्ष्य प्रवर्त्तत इति साहसिकः, "जंसि" त्ति यस्मिन् । 'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि, 'श्रुतरश्मिसमाहितम्' आगमवल्गानिबद्धम् || 'धर्मशिक्षायै' धर्माभ्यासनिमित्तं 'कन्थकः ' जात्याश्वः, ततश्च कन्थकमिव कन्थकम्, किमुक्तं भवति ? - दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एव । शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ ५४-५५-५६-५७-५८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ५९ ॥ कुप्पहा बहवे लोए, जेसिं नासंति जंतवो । अद्धाणे कह वहतो, तं न नाससि गोयमा ! १ ॥ ६० ॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्टिया । ते सधे विदिता मज्झं, तो न नस्सामहं मुणी ! ॥ ६१ ॥ मग्गे य इति के वुत्ते ?, केसी गोयममववी । तओ केसिं बुवंतं तु, गोयमो इणमववी ॥ ६२ ॥ कुप्पवयणपासंडी, सवे उम्मग्गपट्टिया । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ६३ ॥ व्याख्या—स्पष्टमेव । नवरम् — “मग्गे य” त्ति 'मार्गः ' सन्मार्गः उपलक्षणत्वात् कुमार्गश्च ।। ते कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः, अनेन च कुप्रवचनानि कुपथा इत्युक्तं भवति । 'सन्मार्ग तु' सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातम्, कुत: ? इत्याह-एष मार्ग : 'ही' ति यस्मात् 'उत्तमः' अन्यमार्गेभ्यः प्रधान इति सूत्रपचकार्थः ।। ५९-६०-६१-६२-६३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ६४ ॥ महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा च, दीवं कं मन्नसी? मुणी ! ॥ ६५ ॥ अत्थि एगो महादीवो, वारिमज्झे महालओ । महाउद्गवेगस्स, गई तत्थ न विज्जई ॥ ६६ ॥ केशिगौतमयोः प्रश्नोउत्तराणि ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy