________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २९९ ॥
BXCXCXCXCXCXCXCXCXCXXXC
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कह सु गोयमा ! ॥ ४९ ॥ संपज्जालिया घोरा, अग्गी चिट्ठई गोयमा ! । जे डहंति सरीरत्था, कहं विज्झाविया तु मे ? ॥ ५० ॥ महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ, सित्ता नो व डहंति मे ॥ ५१ ॥ अग्गी य इति के बुत्ता ?, केसी गोयममववी । ततो केसिं वुवंतं तु, गोयमो इणमववी ॥ ५२ ॥ कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं । सुयधाराभिहता संता, भिन्ना हु न डहंति मे ॥ ५३ ॥ व्याख्या – स्पष्टम् । नवरम् – “अग्गि” त्ति अग्नयो ये दहन्तीव दहन्ति ॥ महामेघप्रसू तात् श्रोतस इति गम्यते, " गिज्झ" त्ति गृहीत्वा "ते उ" त्ति तुशब्दो भिन्नक्रमः, 'तान्' अग्नीन् सिक्तांस्तु " नो व" त्ति नैव दहन्ति "मे" ति माम् ॥ "अग्गी ये "त्यादि अग्निप्रश्न महामेघादिप्रश्नोपलक्षणम् ॥ श्रुतं च- उपचारात् कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च- महात्रतरूपं तपश्च- प्रतीतं श्रुतशीलतप इति समाहारः, 'जलं' वारि, उपलक्ष णत्वाच्चाऽस्य महामेघः सर्वजगदानन्दकतया तीर्थकृत्, श्रोतश्च तत उत्पन्न आगमः, उक्तमेवार्थं सविशेषमुपसंहरन्नाह - श्रुतस्य उपलक्षत्वात् शीलतपसोच धारा इव धाराः - तत्परिभावनादिरूपास्ताभिरभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः 'भिन्नाः' विदारितास्तदभिघातेन लवमात्रीकृता इत्यर्थः, 'हु' पूरणे इति सूत्रपञ्चकार्थः ।। ४९-५०-५१-५२-५३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ अयं साहसिओ भीमो, दुट्ठस्सो परिधावई । जंसि गोयम ! आरूढो, कहं तेण न हीरसी ? ॥ पहावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥ अस्से य इति के बुत्ते ?, केसी गोयममववी । तओ केसिं बुवंतं तु, गोयमो इणमववी ॥ ५७ ॥
५४ ॥
५५ ॥
५६ ॥
Xex
त्रयोविंशं केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौत
मयोः प्रश्नोउत्तराणि ।
॥ २९९ ॥