SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ केशिगौतमयोः प्रोत्तराणि । KeXXXoxokakakakeXOXOXOX पासा य इइ के वुत्ता ?, केसी गोयममबवी । केसिं एवं वुवंतं तु, गोयमो इणमववी ॥४२॥ रागदोसादओ तिवा, नेहपासा भयंकरा । ते छिदित्तु जहानायं, विहरामि जहकमं ॥४३॥ व्याख्या-स्पष्टमेव । नवरम्-'लघुभूतः' वायुभूतो लघुभूत इव लघुभूतः, सर्वत्राऽप्रतिबद्धत्वात् ॥ 'ते' इति तान् “सबसो" त्ति सूत्रत्वात् सर्वान् ‘छित्त्वा' बोटयित्वा 'निहत्य' पुनर्बन्धाभावेन विनाश्य, कथम् ? 'उपायतः' सद्भूतभावनाभ्यासरूपात् ॥ रागद्वेषादयः, आदिशब्दाद् मोहपरिग्रहः, 'तीव्राः' गाढाः, तथा "नेह" त्ति स्नेहाः-पुत्रादिसम्बन्धाः पाशा इव पाशाः 'यथाक्रम' क्रमः-यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥३९-४०-४१-४२-४३॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽविसंसओमझं, तंमे कहसुगोयमा!॥४४॥ अंतोहिययसंभूता, लया चिट्ठई गोयमा!। फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ?॥४५॥ तं लयं सबसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहानायं, मुक्को मि विसभक्खणा ॥ ४६॥ लया य इति का वुत्ता ?, केसी गोयममबवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥४७॥ भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुच्छित्तु जहानायं, विहरामि महामुणी ॥४८॥ ___ व्याख्या-स्पष्टम् । नवरम्-"अंतोहिययसंभूय” त्ति हृदयान्तः सम्भूता। "विसभक्खीणं" ति आर्षत्वाद् विषवद्भक्ष्यन्ते इति 'विषभक्ष्याणि' पर्यन्तदारुणतया विषोपमानि फलानीति गम्यते । 'सा तु सा पुनः ॥ "सबसो" त्ति सर्वां 'समूलिकां' रागद्वेषादिमूलयुक्ताम् । मुक्तोऽस्मि “विसभक्खण” त्ति 'विषभक्षणात्' विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः॥ भवे तृष्णा-लोभो भवतृष्णा 'भीमा' भयदा स्वरूपतः, भीमा-दुःखहेतुतया फलानाम् अर्थात् क्लिष्टकर्मणामुदयःविपाको यस्याः सा तथा, शेषमुपसंहाराभिधायीति सूत्रपश्चकार्थः ॥ ४४-४५-४६-४७-४८ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy