SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ नवमं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । नमिप्रवज्याख्यमध्ययनम्। करकण्डुचरित्रम् । ॥१३३॥ XOXOXOXOXOX8X-XXEY अडविं। जाव तिसाइओ पेच्छइ तलागं महइमहालयं । हत्थी तत्थ ओइन्नो अभिरमइ । इमा वि सणियं सणियं ओइन्ना करिणो उत्तिन्ना तलागाओ दिसाओ न जाणइ भयभीया समंतओ तं वणं पलोएइ। तओ-अहो! कम्माण परिणई जेण अप्पतक्कियमेव एरिसं वसणमहं पत्ता, ता किं करेमि? कत्थ गच्छामि ? का मे गइ ? त्ति । सा य परवसा रोविउं पवत्ता। खणमेत्तेण य काऊण धीरियं चिंतियं तीए-न नजइ बहुदुट्ठसावयसंकुले एयम्मि भीसणे वणे किं पि हवइ, ता अप्पमत्ता हवामि । तओ कयं चउसरणगमणं, गरहियाई दुचरियाई, खामिओ सयलजीवरासी, कयं सागारं भत्तपञ्चक्खाणंजइ मे होज पमाओ, इमस्स देहस्सिमाइ वेलाए। आहारमुवहिदेहं, चरिमे समयम्मि वोसिरियं ॥१॥ तहा पंचनमोकारो मे सरणं, जओ सो चेव इहलोगपरलोगेसु कल्लाणावहो । भणियं च-"वाहि-जल-जलण-तक्कर-हरि-करि-संगाम-विसहरभयाई । नासंति तक्खणेणं, नवकारपहाणमंतेणं ॥ १॥ न य किंचि तस्स पहवइ, डाइणि-वेयाल-रक्ख-मारिभयं । नवकारपहावेणं, नासंति य सयलदुरियाई ॥२॥ तहा-हिययगुहाए नवकारकेसरी जाण संठिओ निच्चं । कम्मट्टगंठिदोघट्टघट्टयं ताण परिन8 । ३ ॥” तओ नवकारमणुसरंती पट्ठिया एगदिसाए। जाव दूरं गया ताव दिट्ठो एगो तावसो, तस्स मूलं गया, अभिवाइओ। सा पुच्छिया तेण-कओ सि अम्मो इहागया? । ताहे कहेइ-अहं चेडयस्स धूया जाव हत्थिणा आणीया । सो य तावसो चेडस्स नियल्लओ। तेण आसासिया 'मा बीहेहि' त्ति, भणिया य—मा सोयं करेहि, ईइसो चेव एस संजोगवियोगहेऊ जम्मण-मरण-रोय-सोयपउरो असारो संसारो, वणफलेहिं अणिच्छंती वि काराविया पाणवित्ति, नीया य वसिमं । भणिया य-एत्तो परेण हलकिट्ठा भूमी, न अकमामो अम्हे, एसो दंतपुरस्स | विसओ, दंतवको य राया, ता तुमं निब्भया गच्छ एयम्मि नयरे, पुणो सुसत्येण गच्छेजसु चंपं ति । नियत्तो तावसो। इयरा वि पविट्ठा दंतपुरं।गया य पुच्छंती साहुणीमूलं, वंदिया पवत्तिणी । पुच्छिया-कुओ साविगा? । कहियं तीए जह XOXOXOXOXOXOXOXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy