SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ करकण्ड| चरित्रम् । - अथ नमिप्रव्रज्याख्यं नवममध्ययनम् । -- -- -- उक्तमष्टममध्ययनम् । साम्प्रतं नमिवक्तव्यतानिबद्धं नमिप्रव्रज्याख्यं नवममारभ्यते । अस्य चायमभिसम्बन्धः'अनन्तराध्ययने निर्लोभत्वमुक्तम् , इह तु तदनुतिष्ठत इहैव देवेन्द्रादिपूजोपजायते इति दयते' इत्यनेन सम्बन्धेनाssयातस्यास्या ययनस्य प्रस्तावनार्थ नमिचरितं तावदुच्यते । इह च यद्यपि नमिप्रव्रज्यैव प्रक्रान्ता तथापि यथाऽयं प्रत्येकबुद्धस्तथाऽन्येऽपि करकण्डादयस्त्रय एतत्समकालसुरलोकच्यवन-प्रव्रज्याग्रहण-केवलज्ञानोत्पत्ति-सिद्धिगतिमाज इति प्रसङ्गतो विनेयवैराग्योत्पादनाथं तद्वक्तव्यताऽप्यभिधीयते । तद्यथा-करकंडू कलिंगेसुं, पंचालेसु य दुम्मुहो । नमी राया विदेहेसुं, गंधारेसु य नँग्गई ॥१॥ वसहे य इंदकेऊ, वलए अंबे य पुप्फिए बोही । करकंडु दुम्मुहस्सा, नमिस्स |गंधाररन्नो य ॥ २ ॥ तत्थ करकंडू चंपाए नयरीए दहिवाहणो राया, तस्स य चेडगस्स धूया पउमावई देवी। अन्नया य तीसे दोहलो जाओ-| किहाहं रायनेवत्थेण नेवत्थिया महारायधरियच्छत्ता उजाणकाणणाणि हत्थिखंधवरगया विहरिजा ?। सा ओलुग्गा जाया । राइणा पुच्छिया । कहिओ सब्भावो। ताहे राया य सा य जयहथिम्मि आरूढाई। राया छत्तं धरेइ ।। गया उज्जाणं । पढमपाउसो य तया यट्टइ । सीयलएणं सुरभिमट्टियागंधेण अब्भाहओ वणं संभरेइ । करी वि पयट्टो वणाभिमुहो पयाओ। जणो न तरइ पिट्ठओ ओलग्गिउं। दो वि अडविं पवेसियाई । राया वडरुक्खं पेक्खइ, देविं |भणइ-एयस्स वडस्स हेटेण जाहि ति, तओ तुमं साहं गिव्हिज्जासि । ताए पडिसुयं, न तरइ गिहिउं । राया दक्खो, तेण साहा गहिया । सो उत्तिन्नो निराणंदो किंकायबयामूढो गओ चंपं । सा य पउमावई नीया निम्माणुसिं PXOXOXXXXXXXXX - - उ०४०१३
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy