________________
नवमं
REONI
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुवृत्तिः ।
नमिप्रवज्याख्यमध्ययनम्।
नमिचरित्रम् ।
॥१३६॥
XOXOXOXOXOXOXOXOXOXOXOXOX
पुट्ठो । तओ दीहं नीससिऊण जंपियं पज्जोएण-मयणवसगस्स नरवर !, वाहिविघत्थस्स तह य मत्तस्स । कुवियस्स मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ १ ॥ ता-जइ इच्छसि मम कुसलं, पयच्छ तो मयणमंजरिं एयं । नियधूयं मे | नरवर !, न देसि पविसामि जलणं ति ॥ २॥ तओ दोमुहेण निच्छयं नाऊण दिन्ना, सोहणदिणमुहुत्ते कयं पाणिग्गहणं । कइवयदिणेहिं पूइऊण विसजिओ गओ उज्जेणिं पज्जोओ। अन्नया आगओ इंदमहसवो । दोमुहराइणा आइट्ठा | नायरजणा-उब्भेह इंदकेउं । तओ मंगलनंदीमहारवेण धवलधयवडाडोयखिंखिणीजालालकिओ अवलंबियवरमल्लदामो मणिरयणमालाभूसिओ नाणाविहपलंबमाणफलनिवहचिंचइओ उभिओ इंदकेऊ । तओ नचंति नट्टियाओ, गिजंति सुकइरइया कबबंधा, नचंति नरसंघाया, दसति दिट्ठिमोहणाइं इंदयालाइं इंदियालिणो, दिजंति तंबोला, खिप्पंति कुंकुमकप्पूरजलच्छडा, दिजंति महादाणाई, वजंति मुइंगाइआउज्जाइं । एवं महापमोएण गया सत्त वासरा। आगया पुन्निमा। पूइओ महाविच्छडेण कुसुमवत्थाईहिं दोमुहराइणा इंदकेऊ महातूररवेण । अन्नम्मि दिणे पडिओ मेइणीए । दिट्ठो राइणा अमेज्झमुत्तदुग्गंधे निवडिओ। जणेण परिलुप्पमाणो य दण चिंतियं-धिरत्थु विज़ुरेह व चंचलाणं परिणामविरसाणं | रिद्धीणं । एयं चिंतयंतो संबुद्धो पत्तयबुद्धो जाओ। पंचमुट्टियं लोय काऊण पञ्चइओ (उक्तश्च-"जो इंदकेडं सुयलं कियं तं, दटुं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहियाणं, पंचालराया वि समेक्ख धम्म ॥१॥" संपयं नमिचरिअं___ अत्थि इहेव भारहे वासे अवंतीजणवए सुदंसणं नाम पुरं । मणिरहो नाम राया । तस्स सहोयरो जुगबाहू
जुवराया। तस्स य निरुवमरूवलावन्ना मयणरेहा नाम भारिया । सा य अञ्चंतपरमसाविया-तीए पुत्तो सबगुणमासंपन्नो चंदजसो नाम । अन्नया मणिरहो मयणरेहं दवण अज्झोववन्नो चिंतिउं पयत्तो-कहं पुण एयाए सह मम
संजोओ भविस्सइ, अहवा ताव पढम पीई करेमि, पच्छा चित्तभावं नाऊण जहाजोग्गं जइस्सामि । एवं मंतेऊण
*OXOXOXOXOXOXOXOXOX
॥१३६॥