SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । अष्टाविंश मोक्षमार्गीयाख्यमध्ययनम्। मोक्षमार्ग गति स्वरूपम् । ॥३२२॥ नाऽदर्शनिनो ज्ञान, ज्ञानेन विना न भवन्ति चरणान्सर्गता गुणाश्चरणगुणाः, 'अगुणिनः' अनन्तरोक्तगुणरहितस्य नास्ति मोक्षः कर्मण इति गम्यते, नास्त्यमुक्तस्य निर्वाणम् । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं सन्माहात्म्यमुक्तम् , अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनेनाऽशेषगुणानामिति सूत्रद्वयार्थः॥ २९-३० ॥ अस्य |चाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तमादर्शयितुमाहनिस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठी य।उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ३१ व्याख्या-शङ्कनं शङ्कितं-देशसर्वशवात्मकं तदभावो निःशङ्कितम् , तथा काङ्कणं काङ्कितम्-अन्याऽन्यदर्शनग्रहात्मकं तभावो निःकाड्डितम् , विचिकित्सा-फलं प्रति सन्देहः विदः-विज्ञाः ते च तत्त्वतः साधव एव तजुगुप्सा वा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वाच्च सूत्रे एवं पाठः । अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यविगीतमस्मद्दर्शनमिति मोहरहिता सा चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽपि आन्तर आचारः । बाह्यं तु आहउपहा-दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणञ्च-अभ्युपगतधर्मानुष्ठानं प्रति सीदतां स्थैर्याऽऽपादनमुपद्व्हास्थिरीकरणे, वात्सल्यं-साधर्मिकजनस्योचितप्रतिपत्तिकरणं तच्च प्रभावना च-खतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनं वात्सल्यप्रभावने, अष्टैते दर्शनाचारा भवन्तीति शेष इति सूत्रार्थः ॥ ३१॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय तमेव चारित्ररूपमाहसामाइय त्थ पढम, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ३२॥ अकसायं अहक्खायं, छउमत्थस्स जिणस्स वा । एवं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥ ॥३२२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy