________________
श्रीउत्तरा- अणगारे बहूणि वासाणि सामन्नपरियागं पाउणित्ता साहिँ भत्ताई अणसणाए छेएत्ता जस्सऽट्ठाए कीरइ नग्गभावे मुंडभावे अष्टादशं ध्ययनसूत्रे तमढे पत्ते जाव दुक्खपहीणे त्ति । तस्स य सेज्जायरो कुंभयारो । तम्मि कालगते देवयाए पंसुवरिसं पाडियं । सो य संयतीश्रीनेमिच- अवहरितो 'अणवराहि' त्ति काउं सिणवल्लीए । कुंभकारवेक्खो नाम पट्टणं तस्स नामेण कयं । तत्थ सो अवहरिऊण याख्यमन्द्रीया
ठवितो। वीईभयं च सर्व पंसुणा पेल्लियं, अन्ज वि पंसूतो अच्छंति । तए णं अभीइकुमारस्स पुत्वरत्तावरत्तकालंसि एवं ध्ययनम्। सुखबोधा
अज्झथिए जाए-अहं उद्दायणस्स रन्नो जेठे पुत्ते पभावइअत्तए, मं रजे अट्ठावेत्ता केसि रजे ठावित्ता पवइए । ख्या लघु
सप्तमबलइमेणं माणसेण दुक्खेण अभिभूए समाणे वीइभयातो निग्गच्छित्ता चंपाए कोणियं उवसंपज्जित्ता णं विपुलभोगसवृत्तिः ।
देवस्य मण्णागए यावि होत्था । से णं अभिइकुमारे समणोवासए अहिगयजीवाजीवे उद्दायणेणं रन्ना समणुबद्धवेरे यावि
नन्दननानो ॥२५५॥ होत्था । ततो अभिइकुमारे बहूई वासाई समणोवासगपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई
वक्तव्यता। छेइत्ता तस्स हाणस्साऽणालोइयपडिकंते कालं किच्चा असुरकुमारत्ताए उववण्णे, एगं पलितोवमं ठिती तस्स, महाविदेहे सिज्झिहि त्ति ॥
| "तहेव" सूत्रम् । 'तथैव' तेनैव प्रकारेण 'काशिराजः' काशिमण्डलाधिपतिः नन्दनामिधानः सप्तमबलदेवः, > IXIश्रेयसि-प्रशस्ये सत्ये-संयमे पराक्रमः-सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य “पहणे" त्ति प्रहतवान् , कर्म महावनमिवाऽतिगहनतया कर्ममहावनम् । तथाहिवाराणस्यां नगर्यामग्निशिखो राजा, तस्य जयन्त्यभिधानादेवीकुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम पुत्रः,
XI॥२५५॥ तस्यानुजो भ्राता शेषवतीसुतः दत्ताख्यो वासुदेवः, स च दत्तः पितृवितीर्णराज्यः साधितभरतार्दो नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव । कालेन च षट्पञ्चाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पञ्चमनरकपृथिव्यामुत्पन्नः ।