________________
MOI
नम्।
कारा गहिया । सा यू
हिउंच अवकता ॥
स्थिती पु
श्रीउत्तरा- एगो मरुओ परदेसं गंतूण साहापारओ होऊण सविसयमागओ। तस्सऽन्नेण मरुएणं 'खद्धादाणिउ' त्ति काउं
चतुर्थ . ध्ययनसूत्रे | दारिगा दिन्ना । सो य लोए दक्खिणाओ लहइ। परे विभवे वट्टइ । तेण तीसे भारियाए सुबहुं अलंकारजायं दिन्नं ।।
असंस्कृताश्रीनैमिचalसा निश्चमंडिया अच्छइ । तेण भन्नइ-एस पञ्चंतगामो तो तुम एयाणि आभरणगाणि तिहिपवणीसु आविंधाहि, कहिंचि all
ख्यमध्ययन्द्रीया सु- चोरा आगच्छेज्जा तो सुहं गोविजंति । सा भणइ-अहं ताए वेलाए सिग्धमेवावणिस्सं ति । अन्नया तत्थ चोरा | खबोधा- पडिया । ते तमेव निश्चमंडियागिहमणुपविट्ठा । सा तेहिं सालंकारा गहिया। सा य पणीयभोयणत्ताओ मंसोवचिख्या लघु
X कस्यामपि | यपाणिपाया न सकइ कडाईणि अवणेउं । तओ चोरेहिं तीसे हत्थे पाए छेत्तूण अवणीयाणि, गिहिउं च अवकता ॥ वृत्तिः ।
___एवमन्योऽपि प्रागकृतपरिकर्मा न तत्काल एव विवेकमेतुं शक्नोति । न च मरुदेव्युदाहरणमत्राभिधेयम् , आश्चर्य- रुषार्थ एव ॥९७॥ रूपत्वादस्य । यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्मं करिष्याम इत्यालस्यत्यागेनोद्यम विधाय, परित्यज्य 'कामान्'
करणीयः। इच्छामदनात्मकान्, 'समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहम्, 'समतया समशत्रमित्रतया महर्षिः सन् 'आत्मरक्षा कुगतिगमनादिभ्योऽपायेभ्यः आत्मरक्षकः चर 'अप्रमत्तः' प्रमादरहितः । इह च प्रमादपरिहाराऽपरिहारयोराहकमुदाहरण वणिग्महिला । तत्र च सम्प्रदायः
एगा वाणियमहिला पउत्थवइया सरीरसुस्सूसापरा दासभयगकम्मकरए नियनियनियोगेसु न वावारेइ, न य तास | कालोववन्नं जहिच्छियमाहारं भिई वा देइ । ते सब्बे नहा। कम्मतपरिहाणीए विहवपरिहाणी जाया । आगओ
।। ९७॥ वाणियगो, एवंविहं पासिऊण पच्छा तेण वि निच्छूढा। अन्नं सुपुक्खलेण 'सुंकेण कन्नं वरेइ । लद्धा य णेण । तेण तीसे णियगा भन्नंति-जइ अप्पाणं रक्खेइ ता परिणेमि त्ति । ताए य मुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा ||
१ शुल्केन-मूल्येन ।
XXXXXXXX
XXXX Xaxx