SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ MOI नम्। कारा गहिया । सा यू हिउंच अवकता ॥ स्थिती पु श्रीउत्तरा- एगो मरुओ परदेसं गंतूण साहापारओ होऊण सविसयमागओ। तस्सऽन्नेण मरुएणं 'खद्धादाणिउ' त्ति काउं चतुर्थ . ध्ययनसूत्रे | दारिगा दिन्ना । सो य लोए दक्खिणाओ लहइ। परे विभवे वट्टइ । तेण तीसे भारियाए सुबहुं अलंकारजायं दिन्नं ।। असंस्कृताश्रीनैमिचalसा निश्चमंडिया अच्छइ । तेण भन्नइ-एस पञ्चंतगामो तो तुम एयाणि आभरणगाणि तिहिपवणीसु आविंधाहि, कहिंचि all ख्यमध्ययन्द्रीया सु- चोरा आगच्छेज्जा तो सुहं गोविजंति । सा भणइ-अहं ताए वेलाए सिग्धमेवावणिस्सं ति । अन्नया तत्थ चोरा | खबोधा- पडिया । ते तमेव निश्चमंडियागिहमणुपविट्ठा । सा तेहिं सालंकारा गहिया। सा य पणीयभोयणत्ताओ मंसोवचिख्या लघु X कस्यामपि | यपाणिपाया न सकइ कडाईणि अवणेउं । तओ चोरेहिं तीसे हत्थे पाए छेत्तूण अवणीयाणि, गिहिउं च अवकता ॥ वृत्तिः । ___एवमन्योऽपि प्रागकृतपरिकर्मा न तत्काल एव विवेकमेतुं शक्नोति । न च मरुदेव्युदाहरणमत्राभिधेयम् , आश्चर्य- रुषार्थ एव ॥९७॥ रूपत्वादस्य । यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्मं करिष्याम इत्यालस्यत्यागेनोद्यम विधाय, परित्यज्य 'कामान्' करणीयः। इच्छामदनात्मकान्, 'समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहम्, 'समतया समशत्रमित्रतया महर्षिः सन् 'आत्मरक्षा कुगतिगमनादिभ्योऽपायेभ्यः आत्मरक्षकः चर 'अप्रमत्तः' प्रमादरहितः । इह च प्रमादपरिहाराऽपरिहारयोराहकमुदाहरण वणिग्महिला । तत्र च सम्प्रदायः एगा वाणियमहिला पउत्थवइया सरीरसुस्सूसापरा दासभयगकम्मकरए नियनियनियोगेसु न वावारेइ, न य तास | कालोववन्नं जहिच्छियमाहारं भिई वा देइ । ते सब्बे नहा। कम्मतपरिहाणीए विहवपरिहाणी जाया । आगओ ।। ९७॥ वाणियगो, एवंविहं पासिऊण पच्छा तेण वि निच्छूढा। अन्नं सुपुक्खलेण 'सुंकेण कन्नं वरेइ । लद्धा य णेण । तेण तीसे णियगा भन्नंति-जइ अप्पाणं रक्खेइ ता परिणेमि त्ति । ताए य मुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा || १ शुल्केन-मूल्येन । XXXXXXXX XXXX Xaxx
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy