________________
निरुपक्रमायुष्कतया शाश्वतमिव आत्मानं मन्यन्ते तेषामियं युज्येतापि, न तु जलबुद्रुदसमानाऽऽयुषाम् , तथा चासौ उत्तरका-या कस्यामपि लमपि छन्दोनिरोधमप्राप्नुवन् 'विषीदति' 'कथमहं अकृतसुकृतः सम्प्रति अनर्वाक्पारं भवाम्भोधिं भ्राम्यन् तरिष्यामि ?' इत्येवं | स्थितौ पुवैक्लव्यं-विह्वलत्वमनुभवति, 'शिथिले' आत्मप्रदेशान् मुञ्चति आयुषि, कालेन-मृत्युना उपनीते-उपढौकिते शरीरस्य रुषार्थ एव | भेदे' सर्वपरिशाटतः पृथग्भावे । उक्तश्च-"एक पि जस्स सुकयं, नत्थि हु तव-नियम-संजमाईणं । को नाम दढक्कारो, करणीयः।
मरणंते तस्स मणुयस्स? ॥१॥" तस्माद् आदित एव न प्रमादवद्भिर्भाव्यम् । तथा चाह- य नजइ सो दियहो, मरिal यवं चिय अवस्स सधेण । जाणता मा अच्छह, निश्चिंता अलियआसाहिं ॥१॥" येन न विषादो भवति अन्त्यसमये ।
भणियं च-"केत्तो चिंता सुचरिय-तवस्स गुणसुट्टियस्स साहुस्स । सोग्गइगमपरिहत्थो, जो अच्छइ नियमभरियभरो ॥१॥" इति सूत्रार्थः ॥ ९॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह
खिप्पं ण सकेइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे ।
समेच्च लोगं समया महेसी, अप्पाणरक्खी चरमप्पमत्तो ॥१०॥ व्याख्या-क्षिप्रं' तत्क्षण एव न शक्नोति 'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतः कषायपरिहारात्मकम् 'एतुं' गन्तुम् , कृतपरिकर्मा हि झगिति तत्परित्यागं कमलम् । अत्रोदाहरणं ब्राह्मणी
१ "एकमपि यस्य सुकृतं, नास्ति खलु तपो-नियम-संयमादीनाम् । को नाम दृढकारो, मरणान्ते तस्य मनुजस्य ? ॥ १॥" २ "न च ज्ञायते स दिवसो, मर्तब्यमेवाऽऽवश्यं सर्वेण । जानन्तो मा तिष्ठत, निश्चिन्ता अलीकाऽऽशाभिः॥२॥" ३ "कुतचिन्ता सुचरिततपसो गुणसुस्थितस्य साधोः । सुगतिगमप्रतिहस्तो, य आस्ते नियमभूतभरः॥३॥"