________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥९६॥
FoXXoxot.XOXOXOXOXOX
एगेण राइणा दोण्हं कुलपुत्ताणं दो आसा दिन्ना सिक्खावणपोसणत्थं । तत्थेगो कालोचिएणं जवसजोग्गासणेणं al चतुर्थ संरक्खमाणो धाविय-लालिय-वग्गियाइयाओ कलाओ सिक्खावेइ । बीओ य 'को एयरस इट्ठजवसजोग्गासणं दाहिति ? असंस्कृतात्ति घरट्टे वाहेऊण तुसे खवावेइ, सेसं अप्पणा मुंजइ । संगामकाले उवट्ठिए ते रन्ना वुत्ता-जहा तेसु आसेसु आरोढुं ख्यमध्ययझत्ति आगच्छह । संपत्ता । भणिया य राइणा-पविसह संगामं । तत्थ पढमो सिक्खागुणत्तणओ सारहिमणुयत्तमाणो
नम् । * संगामपारओ जाओ। दुइओ विसिट्ठसिक्खाभावेण असब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्थेव भमिउमाढत्तो । तं च परा उवलक्खेउ ह्यसारहिं काउं गृहीतवन्तः ॥
मुमुक्षुणा ___ अयमुपनयः-यथाऽसौ अश्वः तथा धर्मार्थ्यपि स्वातध्यविरहितो मुक्तिमवाप्नोतीति । अत एव च 'पूर्वाणि' उक्त
गुरुपारतपरिमाणानि 'वर्षाणि' वत्सराणि 'चर' सततमागमोक्तक्रियां सेवस्व, 'अप्रमत्तः' प्रमादपरिह" "तम्ह" त्ति 'तस्मात्'
व्येणैव अप्रमादाऽऽचरणादेव मुनिः ‘क्षिप्रं' शीघ्रम् उपैति मोक्षम् । पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति
भाव्यम् । | दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८ ॥ ननु यदि छन्दोनिरोधेन मुक्तिः तद्दन्तकाल एवाऽयं विधीयताम् इत्याशङ्कयाऽऽह - ___ स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइयाणं ।
विसीयई सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए ॥९॥ व्याख्या-'सः' इति यत्तदोनित्याऽभिसम्बन्धाद यः प्रथममेवाऽप्रमत्ततया भावितमतिर्न स्यात् स तदात्मकं छन्दो- ॥ ९६॥ निरोधं "पुत्वमेवं" ति एवंशब्दस्योपमार्थत्वात् पूर्वमिव अन्त्यकालादी अभावितमतित्वात् 'न लभेत' न प्राप्नुयात् | 'पश्चात्' अन्त्यकालेऽपि 'एपोपमा' इयं सम्प्रधारणा यदुत पश्चाद्धर्म करिष्याम इति 'शाश्वतवादिनां' निरुपक्रमायुषां, ये