SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ भन्नति-रक्खिस्समहं अप्पयं । सा तेणं विवाहिया । गओ वाणिजेणं ।सा वि दास-भयग-कम्मगराईणं आदेसं दाउं तेसिं| विषय-कपुवण्हिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, मिइं च तेसिं अकालपरिहीणं देइ, न य नियगसरीर पायानां पसुस्सूसापरा । एवमप्पाणं रक्खंतीए भत्ता उवागओ । सो एवंविहं दळूण तुट्ठो । तेण सवसामिणी कया ॥ |रिहारः। __ इत्थं तावदिहैव गुणायाऽप्रमादो दोषाय च प्रमाद आस्तामन्यजन्मनि इत्यभिप्रायेण चात्रैहिकोदारणाभिधानम् इति परिभावनीयमिति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह मुहुं मुहं मोहगुणे जयंत, अणेगरूवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसु भिक्खू मणसा पउस्से ॥ ११॥ मंदा य फासा बहुलोहणिजा, तहप्पगारेसु मणं न कुज्जा। रक्खेज कोहं विणएज माणं, मायं न सेवेज पहेज लोहं ॥ १२॥ व्याख्या-'मुहुर्मुहुः' वारं वारं 'मोहगुणाः' तदुपकारित्वात् शब्दादयः तान् 'जयन्तम्' अभिभवन्तम् , किमुक्तं Xभवति ?-अविच्छेदतस्तजयप्रवृत्तम् , 'अनेकरूपाः' अनेकविधपरुषविषमसंस्थानादिरूपाः, 'श्रमणं' मुनि 'चरन्तं' संय माध्वनि गच्छन्तम् , स्पृशन्ति-खानि स्वानि इन्द्रियाणि गृह्यमाणतया इति 'स्पर्शाः' शब्दादयः ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति । 'असमञ्जसमेव' अननुकूलमेव यथा भवति । चशब्दोऽवधारणे । न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः। मनसाऽपि आस्तां वाचा कायेन, अपेलृप्तस्य दर्शनात्, 'प्रद्विष्यात्' किमुक्तं भवति ?-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रिXयमापतितेषु 'अहो! अनिष्टत्वम्' इति न चिन्तयेत् , न वा वदेत् परिहरेद्वा तान् । तथा मन्दयन्ति-विवेकिनमपि जनमन्यतां -
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy