SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ गौतमस्वामिवक्तव्यता। भणिओ-वच्च अट्ठावयं चेइयाण वंदओ । तए णं भगवं हवतुट्ठो वंदित्ता गओ। तत्थ य अद्वावए जणवायं सोऊण तिन्नि तावसा पंचपंचसयपरिवारा पत्तेयं पत्तेयं ते 'अट्ठावयं विलग्गामो' ति तत्थ किलिस्संति कोडिनो दिनो सेवाली । जो सो कोडिनो सो चउत्थं चउत्थं काऊण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढममेहलं विलग्गो। दिनो छर्टी छटेणं काऊण परिसडियपंडुपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो । सेवाली अट्ठमं अट्ठमं काऊण जो सेवालो मइल्लओ तं आहारेइ, सो तइयं मेहलं विलग्गो । एवं ते वि ताव किलिस्संति । भयवं च गोयमो ओरालसरीरो हुयवहतडियतरुणरविसरिसतेए। तं एरिसं एजंतं पेच्छित्ता ते भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहिति, जं अम्हे महातघस्सी सुक्का भुक्खा न तरामो विलग्गिउं । भयवं च गोयमो जंघाचारणलद्धीए लूयासंतुपुडगं पि नीसाए उप्पयइ, जाव ते पलोयंति 'एस आगओ त्ति, एसो असणं गओ' त्ति ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता-'जइ उयरइ तो वयं एयस्स सीसा' एयं ते पडिच्छंता अच्छंति । गोयमसामी वि पत्तो नियनियवन्नप्पमाणजुत्ताहिं भरहचविणा कारावियाहिं चउबीसाए उसभाइजिणिंदपडिमाहिं समद्धासियं अट्ठावयगिरिसिहरसंठियमाययणं । आगमभणियविहाणेण वंदियाइं चेइयाई, कया य संथुई-पढमपयासियनीई, पढमजिणो धम्मसारही पढमो । पढमो य महापुरिसो, अट्ठावयसंठिओ जयइ ॥ १ ॥ पणमामि विमलनाणं, सम-दम-खम-सच्च-दयगुणपहाणं । अवगयकम्मकलंक, उसभजिणं तिहुयणमयंकं ॥ २॥ जो तुह नाह ! नियच्छइ निम्मलु कमकमलु, नासइ तसु नीसेसु महंतु वि पावमलु । भत्तिभरेण नमसइ जो वि य संथुणइ, सो सिरिउसभकरहिउ सिद्धत्तणु कुणइ ॥३॥ १ यस्तव नाथ ! पश्यति निर्मलं क्रमकमलं, नश्यति तस्य निश्शेषो महानपि पापमलः । भक्तिभरेण नमस्यत्ति योऽपि च संस्तौति, स श्रीऋषभकरस्थितं सिद्धत्वं करोति ॥ ३ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy