SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१५४॥ तप्पसत्ताणं जायंति पए पए वसणसोगा; संझब्भरागसरिसं जोधणं, मा करेह तम्मि उम्मत्तं मणं; खणदिट्ठनट्ठो दशर्म दुमइट्ठजणसंगो, मा करेह तम्मि गरुओ मणरंगो; कुसग्गजलबिंदुचंचलमाऊ, उज्जमह जिणिंदपन्नत्तं धम्म काउं; जिणि-| पत्राख्यदपन्नत्तो धम्मो चेवेत्थ सरणं, जो रक्खइ जम्मजरामरणं; देइ सयलसोक्खं, अइरेण पावेइ मोक्खं; वियरइ सुराऽ- मध्ययनम् । सुररिद्धिं, करेइ सयलसमीहियसिद्धिं; आवईओ निवारेइ, संसारसायरमुत्तारेइ; ता सबहा पयट्टह धम्मे, मा रमही गौतमस्वामि|पावकम्मे । एयं च सोऊण ताणि पडिबुद्धाणि । ताहे गागली भणइ-जं नवरं अम्मापियरो आपुच्छामि जेहपुत्तं च | वक्तव्यता। रजे ठवेमि ताव तुम्ह पायमूले गहेमि पवजं । ताणि आपुच्छियाणि भणंति-जइ तुमं संसारभउविग्गो परिच्चयसि घरवासं तो अम्हे वि । ताहे सो पुत्तं रज्जे ठवित्ता अम्मापिईहिं समं पवइओ। गोयमसामी ताणि घेत्तूण चंपं वच्चइ। तेसिं साल-महासालाणं पंथं वच्चंताणं हरिसो जाओ-जहा इमाई संसारं उत्तारियाणि । एवं तेसिं सुहेण अज्झवसा ण केवलनाणं उप्पन्नं । इयरेसिं पि चिंता जाया-जहा एएहिं अम्हे रजे ठावियाणि, पुणो संसाराओ य मोइयाणि । एवं चिंतंताणं सुहेणं अज्झवसाणेणं तिण्हं पि केवलनाणमुप्पनं । एवं ताणि उप्पन्ननाणाणि चंपं गयाणि, सामि पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि । गोयमसामी वि भगवं वंदिऊणं तिक्खुत्तो पाएसु| पडिओ, उहिओ भणइ-कहिं वच्चह ? एह तित्थयरं वदह । ताहे सामी भणइ-मा गोयमा! केवली आसाएहिं। ताहे आउट्टो खामेइ, संवेगं च गओ। तत्थ गोयमसामिस्स सम्मत्तमोहणीयकम्मोदयवसेण चिंता जाया 'मा णं न सेज्झेज्जामि' त्ति । इओ य देवाण संलावो वट्टइ-अज भयवया वागरियं-जो अट्ठावयम्मि विलग्गइ चेइयाणि य वंदइ ॥१५४॥ धरणिगोयरो ससत्तीए सो तेण भवग्गहणेणं सिज्झइ । ताहे सामी तस्स चित्तं जाणइ-तावसाण य संबोहणयं, एयरस थिरया भविस्सह ति दो वि कयाणि भविस्संति । सो वि सामि आपुच्छइ--अट्ठावयं जामि ? त्ति । तओ भगवया
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy