SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वितीय परीषहाध्ययनम् । श्रीउत्तरा-IX वि झत्ति समागओ। भंजिऊणं च गोपुरकवाडाइं गिहिऊण महाफलिहं तं अच्छदंतबलं चुन्नेऊण कओ अच्छदंतो ध्ययनसूत्रे वसे । भणियं च णेहिं-अरे दुरायार ! किमम्हाण बाहुबलं पि गयं ? ता भुंजसु निहुओ सरजं ति परिचत्तो अम्हेहिं । श्रीनमिच- al'एस वइयरो' त्ति भणिऊण गया वणसंडमंडियमुज्जाणं । तत्थ य समागलंतंसुपप्पुयलोयणा 'नमो जिणाणं' ति भणिऊण न्द्रीयवृत्तिः समासाइउमारद्धा तमन्नपाणं । चिंतियं च हिं-अहो! तहनाम भुंजिऊण एवं पि परिभुजिज्जइ त्ति, परं दुद्धराओ छुहापिवासाओ, अहवा किमित्थ सोएण ? जओ वन्नियं भगवया चेव-भवम्मि सवभावाणमणिञ्चत्तणं । तओ किंचि ॥४०॥ जिमिऊण कयायमणकम्मा दक्खिणाभिमुहं गंतुं पयत्ता । पत्ता य कोसुंबारनं नाम वणं । तओ मज्जपाणाओ सलवणभत्ताओ गिम्हकालाओ महासेयसंभवाओ महासोयाइसयाओ पुन्नक्खयाओ य वासुदेवो महातण्हाए गहिओ । भणियं चणेण-भाय! भाइवच्छल ! तण्हाए मम मुहं परिसुसइ, न समत्थो सीयलवणं जाव गंतुं । तओ बलदेवेण भणियंअइपाणवल्लह ! तुमं ताव पायवच्छायाए वीसममाणो इह चिट्ठ जाव अहं तुह निमित्तं जलमाणेमि । तओ कोसेयवत्थेण अप्पाणं समोच्छाइऊण जणदणो पायं च जाणुवरि काऊण सोविउमारद्धो । भणियं च बलदेवेण—हिययवल्लह ! अप्पमत्तेण तुमे अच्छियवं । भणियाओ य वणदेवयाओ-एस मे भाया सयलजणवल्लहो, विसेसओ मम दुहियहिययस्स, |ता रक्खियवो तुम्हाणं सरणागओ' ति भणिऊण गओ सलिलनिमित्तं हली । एत्थंतरे य वाहवेसाणुकारी धणुवावडहत्थो दीहरपलंबतकुच्चधरो वग्घचम्मपाउओ मयमारणनिमित्तं तमुद्देसमागओ जरकुमारो। तेणं च समारोविऊण धणुवरं समायडिऊण निसियबाणं दूरओ चेव 'हरिणजुवा एस चिट्ठति त्ति पायतले मम्मपएसे विद्धो जणदणो वेगेणं च समुट्ठिऊणमिणं भणिउमारद्धो-केण भो! विणाऽवराहेण पायतले एवमहं विद्धो ? न मए अविनायवंसो को वि हयपुरो . कोसेल. कौशेय- रेशमीवस्त्र । ॥४०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy