________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
प्रथमं विनयाध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥४॥
व्याख्या-'अनाश्रवाः' वचस्यस्थिताः स्थूलवचसः' असुनिरूपितभाषिणः 'कुशीलाः' दुःशीलाः 'मृदुमपि' अकोप-| नमपि ‘चण्ड' कोपनं 'प्रकुर्वन्ति' प्रकर्षेण विधति 'शिष्याः' विनेयाः, सम्भवति ह्येवंविधशिष्याऽनुशासनाय पुनःपुनवचनखेदमनुभवतो मृदोरपि गुरोः कोप इति । 'चित्तानुगाः' हृदयानुवर्तिनः 'लघु' शीघ्रं 'दाक्ष्योपेताः' अविलम्बितकारित्वयुक्ताः 'प्रसादयेयुः' सप्रसादं कुर्युः 'ते' शिष्याः 'हुः' पुनरर्थे 'दुराशयमपि' आशुकोपनमपि प्रक्रमाद्गुरुं, किं पुनरनुत्कटकषायमिति । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र सम्प्रदायः-अवंतीजणवए उजेणीए नयरीए ण्हवणुजाणे साहुणो समोसरिया। तेसिं च आयरिओ चंडरुद्दाभिहाणो अईवरोसणो 'साहूणं ऊणाइरित्ताइदोसदुट्ठमणुट्ठाणं पासंतो अईवरोसमुवगच्छई' त्ति तइंसणपरिहरणत्थं आयहियट्ठयाए एगते सज्झायज्झाणं कुणंतो अच्छइ । एत्थंतरे उजेणिवत्थवओ अहिणववित्तविवाहो इब्भपुत्तो कयकुंकुमंगराओ पवरनेवत्थो नियवयंसयसमेओ एगो जुवाणो तेसिं साहूण पासमागओ। उवहासेण पणमिऊण भणियं तेण-कहेह मे धर्म । ते य 'केलीकिलो एस' त्ति न किंपि जपंति, सज्झायंता अच्छंति। तेण परिहासेण भणियं देहि मे भयव! दिक्खं, णिविण्णोऽहं घरवासेणं, भारियाए वि अहं दोहग्गत्तणेण परिचत्तो, ता करेह पसायं, उत्तारेह संसाराओ। साहूहि वि 'एस उल्लंठो अम्हे पवंचेइ' त्ति काऊण "घृष्यतां कलिना कलिः" इति चंडरुदं उवाइसंति-एत्थ अम्ह गुरू अच्छइ सो पवावेही, वयमणहिगारिणो दिक्खादाणस्स, ता गच्छह | एयसमीवे । परिहासेण चेव ते गया सूरिसमीवे । सो य सहावेण चेव फरुसो। तेण पणमिऊण भणियं-भयवं ! पवावेह ममं जेण सुहेण अच्छामि, भग्गो घरवावारेण परलोयं च साहेमि । तेण वि 'विप्पावगो' त्ति नाऊण संजायमाणकोवेण भणियं-छारमाणेहि । आणिओ एगेण । उवविठ्ठो एस 'नमोकारं' ति भणिऊण । काउमारद्धो सूरी लोयं । वयंसया विसण्णा । 'मित्त ! नाससु' त्ति भणिओ तेहिं । सो वि भवियवयावसेण लहुकम्मयाए य 'कहं संपइ कयलोचो
XXOXOXOXOXOXOXOXOXOXOX
॥४॥