________________
षोडशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ब्रह्मचर्यसमाधिनामकमध्ययनम्।
कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सोचा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा । इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरेजा, तंजहा-विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे । तं कहं ? इति चेद् आचार्य आह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेदं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिजा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइसे निग्गंथे॥१॥ कतराणीत्यादि प्रश्नसूत्रम् , इमानीत्यादि निर्वचनसूत्रं प्राग्वत् । तान्येवाह-'तद्यथे' त्युपन्यासे, 'विविक्तानि | | स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्ग्रन्थो भवतीति शेषः। इत्थमन्वयेनाऽभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकत आह–'नो' नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेविता' उपभोक्ता भवति । 'तदि' ति अनन्तरोक्तं 'कथं' केन प्रकारेण ? 'इति चेद्' एवं यदि मन्यसे अत्रोच्यते-निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य "बंभयारिस्स" त्ति अपेर्गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषां किमेवंविधशयनास
दश ब्रह्मचर्यसमाधि| स्थानानि ।
॥२१९॥
॥२१९॥