________________
अथ अनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३७३॥
पश्चत्रिशं अनगारमार्गगतिनामकमध्ययनम्।
अनगारस्व मार्गः।
अनन्तराध्ययने लेश्या अभिहिताः, तत्र चाऽप्रशस्तलेश्यात्यागतः प्रशस्ता एवाऽधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग् विधातुं शक्यम् , अतो भिक्षुगुणपरिज्ञानार्थमधुनाऽनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनमारभ्यते, तस्य चेदमादिसूत्रम्
सुणेह मे एगमणा, मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥१॥ ___ व्याख्या-शृणुत 'मे' कथयत इति शेषः, एकाग्रमनसः 'मार्ग' प्रक्रमान्मुक्तेः 'बुद्धैः' अहंदादिभिः 'दर्शितम्' उपदिष्टं यम् 'आचरन्' आसेवमानो भिक्षुर्दुःखानामन्तकरो भवेदिति गाथार्थः ॥ १ ॥ प्रतिज्ञातमाह|गिहवासं परिच्चज्जा, पवजामस्सिए मुणी। इमे संगे वियाणिज्जा, जेहि सज्जंति माणवा ॥२॥ तहेव हिंसं अलियं, चोजं अबंभसेवणं । इच्छाकामं च लोभं च, संजओ परिवजए॥३॥ मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवाडं पंडरुल्लोयं, मणसा वि न पत्थए ॥४॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविवडणे ॥५॥ सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए ॥६॥ फासुयम्मि अणाबाहे, इत्थीहिं अणभिट्ठए । तत्थ संकप्पए वासं, भिक्खू परमसंजए॥७॥ न सयं गिहाई कुविजा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो॥८॥ तसाणं थावराणं च, सुहमाणं बायराण य । तम्हा गिहसमारंभ, संजओ परिवजए॥९॥
0/-0XOXOXOXOXXXXXXX
॥३७३॥