________________
*CXCXCXCXCXCXCXCXCXCXX
मार्गः ।
तहेव भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए न पयावए ॥ १० ॥ अनगारस्य जलधन्ननिस्सिया जीवा, पुढवीकट्ठनिस्सिया । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥११॥ विसप्पे सबओधारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए । १२ ॥ हिरन्नं जायरूवं च, मणसा वि न पत्थए । समलिङ्कुकंचणे भिक्खू, विरए कयविक्कए ॥ १३ ॥ किणतो कइओ होइ, विक्किणंतो अ वाणिओ । कयविक्कयम्मि वतो, भिक्खू हवइ तारिसी ॥ १४ ॥ भिक्खियां न केयवं, भिक्खुणा भिक्खवित्तिणा । कयविक्कए महादोसो, भिक्खावित्ती सुहावहा ॥ समुयाणं उंछमेसेज्जा, जहासुत्तमर्णिदियं । लाभालाभम्मि संतुट्टे, पिंडवायं चरे मुणी ॥ १६ ॥ अलोलो न रसे गिद्धो, जिग्भादंतो अमुच्छिओ। न रसट्ठाए भुंजिज्जा, जवणट्ठाए महामुणी ॥ १७॥ अञ्चणं रयणं चेव, वंदणं पूयणं तहा । इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥ १८ ॥ सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिज्जा, जाव कालस्स पज्जओ ॥१९॥ णिजूहिऊण आहारं, कालधम्मे उवट्टिए । चइऊण माणुसं बुंदिं, पहू दुक्खा विमुच्चई ॥ २० ॥ निम्ममो निरहंकारो, वीयराओ अणासवो । संपत्तो केवलं नाणं, सासयं परिनिबुडे ॥२१॥ त्ति बेमि ॥
व्याख्या - गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः 'इमान्' प्रतिप्राणिप्रतीततया प्रत्यक्षान् 'सङ्गान् पुत्रकलत्रादीन् 'विजानीयात्' भवहेतवोऽमीति विशेषेणाऽवबुध्येत ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेत्युक्तं भवति । सङ्गशब्दव्युत्पत्तिमाह — यैः 'सज्यन्ते' प्रतिबध्यन्ते मानवाः उपलक्षणत्वादन्येऽपि जन्तवः ॥ 'तथे 'ति समुच्चये, 'एवे 'ति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनम्, इच्छारूपः कामः इच्छाकामस्तं चाऽप्राप्तवस्तुकाङ्क्षारूपं 'लोभं च' लब्धवस्तुविषयगृद्ध्या
XCXBXCXXXXXXXXX