________________
गदेसे कूवं सयमेव खणित्ता तत्थ दवजायं पक्खिवइ । जहिच्छियं सुवन्नं दाऊण कन्नगं विवाहेउं पसूयं संतिं उद्दवेत्ता तत्थैवागडे पक्खिवइ 'मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पगासिस्संति' । एवं कालो | वच्चइ । अन्नया तेणेगा कन्नगा विवाहिया अईव रूविणी । सा पसूया संती तेण न मारिया । दारगो य से अट्ठवरिसो जाओ । तेण चिंतियं - अइचिरं धारिया, एयं पुत्रं उद्दवेडं पच्छा दारयं उद्दविस्सामि । तेण सा उद्दवेडं अगडे पक्खित्ता । तेण य दारगेण गिहाओ निग्गच्छिऊण धाहा कया । लोगो मिलिओ । तेण भन्नइ – एएण मम माया मारियति । रायपुरिसेहिं सुयं । तेहिं गहिओ । दिट्ठो कूवो दव्वभरिओ, अट्ठियाणि सुबहूणि । सो बंधेऊण रायसभ समुवणीओ जायणापगारेहिं । सवं दवं दवावेऊण कुमारेण मारिओ ॥
एवमन्येऽपि 'धनं प्रधानमिति तदर्थं प्रवर्त्तमानाः तदपहायैव अनर्थावाप्तितो नरकमुपयान्तीति सूत्रार्थः ॥ २ ॥ इदानीं कर्म्मणोऽवन्ध्यताम् अभिदधत् प्रकृतमेवार्थं द्रढयितुमाह-
तेणे जहा संधिमुहे गहीए, सकम्मुणा किचइ पावकारी ।
एवं पया पेच इहं च लोए, कडाण कम्माण न मोक्खु अत्थि ॥ ३ ॥
व्याख्या – 'स्तेनः ' चोरः 'यथे 'ति दृष्टान्तोपन्यासे, 'संधिमुखे' क्षत्रद्वारे 'गृहीतः ' आत्तः 'स्वकर्मणा' आत्मीयानुष्ठानेन 'कृत्यते' छिद्यते 'पापकारी' पापकर्त्ता । कथं पुनरसौ कृत्यते ? इति अत्र सम्प्रदायः
एगम्मि नगरे एगो चोरो । तेण अभेज्जओ घरगस्स फलगचियस्स पागारकविसीसगसंठियं खत्तं खयं । ख य अणेगागाराणि - कलसागिई णंदावत्तसंठियं पउमागिइं पुरिसागिइं च । सो य तं कविसीसयसंठियं खणंतो घरसामिएण चेइओ । तओ तेण अद्धपविट्ठो पाएसु गहिओ 'मा पविट्ठो संतो पहरणेण पहरिस्सह' त्ति । पच्छा चोरेण
XXXX CXCXXXXXXX