SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८१॥ वि बाहिरत्येण हत्ये गहिओ । सो तेहिं दोहिं वि बलवंतेहिं उभयहा कडिजमाणो सयंकियपागारकविसीसगेहिं| फालिजमाणो अत्ताणो विलवइ ॥ | 'एवम्' अमुनैव उदाहरणदर्शितन्यायेन 'प्रजाः' प्राणिनः कृत्यन्ते इति सम्बन्धः । 'प्रेत्य' परलोके 'इह च' इहलोके । किमिति प्रेत्य इत्युच्यते ? यावतेहैव कृतमिहेवापगतम् , अत आह-यतः कृतानां कर्मणां न मोक्षोऽस्ति । उक्तश्च| "यदिह क्रियते कर्म, तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥१॥" एवं मत्वा पापकर्म न |विधेयम् । यदुक्तम्-“धम्माहम्मह फलु पेच्छंतह, जम्मणमरणवाहिजरतंतह । भवियह सइ संसारि सरंतह, केम सहत्थी पाउ करंतह ॥ १॥" आस्तां पापकर्म तदभिलाषोऽपि न कार्यः, तस्यापि अनर्थहेतुत्वात् । तथा च वृद्धाः| एगम्मि नगरे एगेण चोरेण रतिं दुरारोहे पासाए आरोढुं खत्तं खयं, सुबहुयं दबजायं नीणियं । पहायाए रयणीए हायसमालद्धसुद्धवासो तत्थ गओ 'को किं भासइ ? त्ति जाणणत्थं 'जइ तावडज लोगो में न याणिस्सइ ता पुणो| वि पुबढिईए चोरिस्सामि' त्ति संपहारिऊण तम्मि य खत्तट्ठाणे गओ। तत्थ लोगो बहू मिलिओ संलवइ-कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं खयं ?, कहं च खुडूलएणं खत्तद्वारेणं पविट्रो पुणो दवेण सह निग्गओ ? त्ति । सो सुणेउं हरिसिओ चिंतेइ-'सच्चमेयं, किह हं एएण निग्गओ??त्ति अप्पणो उयरं च कार्ड च पलोए खत्तमुहं पलोएइ । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणिओ, राइणो उवणीओ, सासिओ य ॥ एवं पापकर्मणामभिलषणमपि सदोषम् इति न विदधीत इति सूत्रार्थः ॥३॥ इह च कृतानां कर्मणामवन्ध्यत्वमुक्तम्, तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भवति, अमुक्तौ वा विभज्यैवामी धनादिवद भोक्ष्यन्त इति कश्चित् मन्येत अत आह "धर्माधर्मयोः फलं प्रेक्षमाणस्य जन्ममरणव्याधिजरातस्य । भव्यस्य सदा संसारे सरतः, कथं सुखार्थी पापं कुर्यात् ? ॥१॥" चतुर्थ असंस्कृताख्यमध्यव नम् । अर्थाभिलाषेण धर्म प्रति मा | प्रमादी, अत्र चौर|दृष्टान्तः। १॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy