SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ FOR चतुर्थ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८६॥ चरियम्मि खित्तचित्तस्स । ता सयलो पुरलोओ, समागओ रायपासम्मि ॥ ८॥ वररयणअंबराई, सुयंधकुसुमाई फलसणाहाई । मुक्काइं रायपुरओ, पउरेणं परिवगएणं ॥ ८१॥ तं पुरजणकोसल्लं, नरवइणा अप्पियं कुमारस्स । असंस्कृताअह ते कयपणिवाया, विन्नत्तिं काउमारद्धा ॥ ८२ ।। तंजहा–देव ! इमं तुह णयरं, कुबेरपुरिविहवअहियधणनिवहं। ख्यमध्ययकइवयदिणाण मज्झे, रोरस्स व मंदिरं जायं ॥८३॥ केणावि तक्करेणं, दुटेणं खत्तचारणिउणेणं । मुटुं नरवर! नयरं, नम् । एहि रक्खेसु किं बहुणा ? ॥ ८४ ॥ कडुयवयणेहि भणिओ, रन्ना आरक्खिओ पुरवरस्स । रे! रे! पेच्छंतस्स वि, मुटुं सर्व पि तुह नयरं ॥ ८५ ।। अह विन्नत्तं तेणं, देव! अणेगाणि अम्ह दियहाणि । जोयंताणं चोरं, तह वि हु द्रव्यसुप्तेषु कत्थइ ण सो दिट्ठो ॥ ८६ ॥ एत्थंतरम्मि राया, विनत्तो अगडदत्तकुमरेणं । पहु! देहि ममाएसं, लहेमि पुर- प्रतिबुद्धतक्कर सिग्धं ॥८७॥ मज्झे सत्तदिणाणं, पुरचोरं नो लहामि जइ नाह ! । तो जलियजलणजाला-ऽऽवलीसु जालेमि निय जीविदेहं ॥ ८८ ॥ एवं कुमारवयणं, नरवइणा निसुणिऊण सपइन्नं । अणुमन्निऊण भणिओ, सिझेउ समीहियं तुज्झX अगडदत्त॥ ८९ ।। अह सो गहियपइन्नो, रायाणं पणमिउं अणुविग्गो । परिभमइ नयरिमज्झे, जोयंतो तकरनिवासे ।। ९० ॥ दृष्टान्त:। अवि य-वेसाण मंदिरेसुं, पाणागारेसु जूयठाणेसु । उल्लरियाऽऽवणेसु य, उज्जाणनिवाणसालासु ॥ ९१ ।। मढसुन्नदेउलेसुं, चच्चर-चउहट्ट-हट्ट-सालासु । तकरगमं नियंतो, हिंडइ एक्कल्लओ कुमरो ॥ ९२ ॥ ता जा छट्टो दियहो, वोलीणो नेय तकरो दिट्ठो। सत्तमदिणम्मि कुमरो, गहिओ चिंताए सविसेसं ॥९३॥ किं वच्चामि विदेसं ?, किं वा तायस्स अंतियं जामि। हरिऊण तं मयच्छि, किं वा रनम्मि गच्छामि ? ॥९४॥ किंतु न जुत्तं एयं, निम्मलकुलसंभवाण पुरिसाणं । जं ॥८६॥ किर नियजीहाए, पडिवनं अन्नहा होइ ॥ ९५ ॥ जेण-छिजउ सीसं अह होउ बंधणं चयउ सबहा लच्छी । पडि १ निपानशाला–पशुओं को पानी पीलाने का स्थान ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy