SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ XXXXOXOXOXOXOXXXX ॥ ६४ ॥ तेएणं अहिमयरो, सोमत्तणएण तह य णिसिणाहो । सबकलागमकुसलो, चाई सूरो सुरूवो य ॥ ६५ ॥ एक्केण तओ भणियं, कलयायरियस्स मंदिरे एसो । कलपरिसमं कुणंतो, दिट्ठो मे तत्थ नरनाह ! ॥ ६६ ॥ तो सो कलयायरिओ, णरवइणा पुच्छिओ हरिसिएणं । को एसो वरपुरिसो, गयवरसिक्खाए अइकुसलो? ॥ ६७ ॥ अभयं परिमग्गेउं, कलयायरिएण कुमरवुत्तंतो । सविसेसं परिकहिओ, नरवइणो बहुजणजुयस्स ॥ ६८॥ तं सुणिऊणं राया, नियहियए गरुयतोसमावन्नो । संपेसइ पडिहारं, कुमरं आणेह मम पासं ॥ ६९॥ गयखंधपरिट्ठियओ, अह सो भणिओ य दारवालेणं । हकारइ नरनाहो, आगच्छसु कुमर! रायउलं ॥ ७० ॥ रायाएसेण तओ, हत्थिक्खंभम्मि आगलेऊगं । कुमरो ससंकहियओ, पत्तो णरणाहपासम्मि ।। ७१ ॥ जाणूकरुत्तमंगे, महीए विनिहित्तु गरअविणएणं । जाव न कुणइ पणामं, अवगूढो ताव सो रन्ना ॥ ७२ ॥ तंबोलासणसम्मा-णदाणपूयाए पूइओ अहियं । कुमरो पसन्नहियओ, उवविठ्ठो रायपासम्मि ॥ ७३ ॥ तओ चिंतियं राइणा-उत्तमपुरिसो एसो । जओ-विणओ मूलं पुरिसत्तणस्स मूलं सिरीए ववसाओ । धम्मो सुहाण मूलं, दप्पो मूलं विणासस्स ॥ ७४ ॥ अन्नं च-को चित्तेइ मऊरं ?, गई। च को कुणइ रायहंसाणं? । को कुवलयाण गंधं ?, विणयं च कुलप्पसूयाणं? ॥ ७५ ॥ अवि य-साली भरेण | तोए-ण जलहरा फलभरेण तरुसिहरा। विणएण य सप्पुरिसा, नमंति न हु कस्स वि भएण ॥ ७६ ॥ तो विणयरंजिएणं, कुसलपउत्ती उ पुच्छिओ कुमरो। रन्ना कलाण गहणं, सविसेसं तह य पुढे ति ॥ ७७ ॥ नियगुणगहणं पयडेइ णेय लज्जाए जाव सो ताव । उज्झाएणं भणियं, पहु! निउणो एस सव्वत्थ ॥ ७८ ॥ परं महाराय !-नियगरुयपयावपसं-सणेण लजंति जे महासत्ता । इयरा पुण अलियपसं-सणे वि अंगे न मायति ॥ ७९ ॥ एवं च तस्स रन्नो, कुमार.१ अहिमकरः-सूर्य इति ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy