________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८५॥
नम् ।
FOXOXOXOXOXOXOXOXOXOXXX
त्तिस्स । नामेण अगडदत्तं, पढमसुयं मं वियाणाहि ॥ ४७॥ कलयायरियसमीवं, कलगहणत्थं समागओ एत्थ । |पवसिस्सं जम्मि दिणे, तए वि घेत्तुं गमिस्सामि ॥ ४८ ॥ कह कहवि सा मयच्छी, वम्महसरपसरसल्लियसरीरा । एमा- असंस्कृता
इबहुपयारं, भणिऊण कया समासत्था ॥ ४९॥ सो रायसुओ तत्तो, तीए गुणरूवरंजियमणो हु । नियनिलए संपत्तो, ख्यमध्यय| चिंतंतो संगमोवायं ॥ ५० ॥ अन्नम्मि दिणे सो राय-नंदणो वीहियाए मग्गेणं । तुरयारूढो वच्चइ, ता णयरे कलयलो जाओ ॥ ५१ ॥ अवि य-किं चलिउ च समुद्दो ?, किं वा जलिओ हुयासणो घोरो ? । किं पत्तं रिउसेन्नं ?, तडि-19
द्रव्यसुप्तेषु दंडो निवडिओ किं वा ? ॥ ५२ ॥ एत्थंतरम्मि सहसा, दिट्ठो कुमरेण विम्हियमणेण । मयवारणो उमत्तो, णिवाडि-les
प्रतिबुद्धयालाणवरखंभो ॥ ५३ ॥ मिंठेण वि परिचत्तो, मारितो सुंडगोयरं पत्तो । सवडंमुहं वलंतो, कालो व अकारणे कुद्धो|*
जीवि॥ ५४ ॥ तुट्टपयबंधरज्जू, संचुन्नियभवणहट्टदेवउलो । खणमेत्तेण पयंडो, सो पत्तो कुमरपुरउ त्ति ॥ ५५ ॥ तं तारि
अगडदत्त| सरूवधर, कुमरं दट्ठण नायरजणेहिं । गहिरसरेणं भणियं, ओसर ओसर करिपहाओ ।। ५६ ॥ कुमरेण वि णियतुरयं,
दृष्टान्तः। |परिचइऊणं सुदक्खगइगमणं । हक्कारिओ गइंदो, इंदगइंदस्स सारिच्छो ॥ ५७ ॥ सुणिउं कुमारसदं, दंती पज्झरियम| यजलपवाहो । तुरियं पहाविओ सो, कुद्धो कालो व कुमरस्स ॥ ५८ ॥ कुमरेण य पाउरणं, संविल्लेऊण हिट्ठचित्तेणं । धावंतवारणस्सा, सुंडापुरओ उ पक्खित्तं ॥ ५९॥ कोवेण धमधमतो, दंतच्छोहे य देइ सो तम्मि । कुमरो |वि पिट्ठिभाए, पहणइ दृढमुट्ठिपहरेणं ।। ६०॥ ता उद्धावइ धावइ, वलइ खलइ परिणओ तहा हाइ । परिभमइ |चक्कभमणं, रोसेणं धमधमंतो सो॥ ६१ ॥ अइव महंतं वेलं, खेल्लावेऊण तं गयं पवरं । निययवसे काऊणं, al॥८५॥
आरूढो ताव खंधम्मि ॥ ६२ ॥ अह तं गइंदखेड्डु, मणोहरं सयलनयरलोयस्स । अंतेउरसरिसेणं, पलोइयं नरवरिदेणं ॥ ६३ ॥ दृहुँ कुमरं गयखंध-संठियं सुरवरं व सो राया । पुच्छइ नियभिच्चयणं, को एसो गुणणिही बालो ?
BXEXXXXXXXXXX