________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
सनत्कुमार
चक्रिणो वक्तव्यता।
॥२३८॥
ताहिं ससिणिद्धाए दिट्ठीए सो । तेण वि चिंतियं-कातो पुण इमातो त्ति पुच्छामि । उवसप्पिऊणं गतो तासिं समीवं, पुच्छियं महुरवाणीए एग कन्नगमुद्दिसिऊण-कातो तुब्मे , किं निमित्तमिमं सुन्नरन्नमलंकियं तुब्भेहिं ? । ताहिं भणियं-'महाभाग ! इओ नाइदूरम्मि पियसंगमाऽभिहाणा अम्हपुरी अत्थि, ता तुमं पि तत्थेव ताव वीसमसु' त्ति | भणिऊण किंकरदरिसियमग्गो पयट्टावितो अजउत्तो। अत्थमितो य रखी । पत्तो य नयरिं । नेयाविओ य ताहिं कंचुइणा रायभवणं । दिट्ठो य राइणा अब्भुट्टितो य। कयमुचियकरणीयं । भणितो य भाणुवेगराइणा-जहा महाभाग ! मह इमातो अट्ठ कन्नगातो, एयासिं च तुमं पुविं चेवाऽच्चिमालिणा मुणिणा वरो आइट्ठो, जहा-'जो असियक्खं जक्खं जिणिस्सइ सो एयासिं भत्त' ति, ता परिणेसु इमीतो । अजउत्तेणावि तह' त्ति पडिवजिऊण सबमणुट्ठियं । ततो वत्तो वीवाहो । बद्धं कंकणं । सुत्तो य रइभवणं ताहिं सद्धिं वरपल्लंके, जाव निहाविरमम्मि भूमीए अप्पाणं पेच्छइ, चिंतियं च तेण-किमयं? ति । पेच्छइ य करे 'कंकणं ति, तओ अविसन्नमणो गंतं पयत्तो। दिलु च रनमज्झम्मि गिरिवरसिहरे मणिमयखंभपइडियं दिवं भवणं । तेण चिंतयं-इमं पि इंदयालप्पायं भविस्सह त्ति । गओ य तयासन्ने इत्थीए करुणसरेणं रुयंतीए सई निसामेइ । पविट्ठोय भवणं गयभओ, दिवा य सत्तमभमियाए दिवा कन्नगा करुणेण सरेणं रुयंती भणंती य । 'कुरुकुलनयलमियलंछण ! सणंकुमार! अन्नजम्मम्मि वि महं तमं चेव नाहो होजमु' त्ति भणंती पुणो पुणो रोविउमारद्धा । ततो दिन्नासणेण नियनामासंकिएण पुच्छिया अजउत्तेण किं तमं तस्स सणकुमारस्स होसि जेण तए तस्स सरणं पडिवन्नं? । तीए भणियं-सो भत्ता मणोरहमेत्तेणं ति, जेण अहं साकेयपुरनरिंदेण सुरप्पहेण चंदजसाजण-| णीए य इट्ठा धूय त्ति काऊण दूयाणीयतदीयचित्तफलयरूवविमोहिया तस्स पुत्वं उदयदाणेण दिन्ना, न य वत्तो विवाहो त्ति, ताव य अहमेगेण विज्जाहरकुमारेण कुट्टिमतलातो इहमाणिया, गतो य सो इमम्मि विजाविउविए धवलहरे में मोत्तूणं
॥२३८॥