________________
सनत्कुमार
चक्रिणो वक्तव्यत
य दवदद्धयाए य रणस्स अईव हल्लोहलीहूतो दूरदेसम्मि दटूण सत्तच्छयं पहावितो तयभिमुहं । पत्तो य तस्स च्छायाए उवविट्ठो पडितो लोयणे भंजिऊण धरणीए । एत्थंतरम्मि तप्पुन्नाणुभावेणं तन्निवासिणा जक्खेण आणिऊण सिसिरसीयलं जलं सित्तो सवंगेसु, आसासितो । लद्धचेयणेण य पीयं सलिलं, पुच्छिओ तेण-को तुम ? कत्तो वा एयमाणियं
सलिलं ? ति। तेण भणियं-अहं जक्खो एत्थ निवासी, सलिलं च माणससरवरातो तुह निमित्तमाणियं । तओ IA कुमारेण भणियं—एस मह संतावो परं माणससरमजणेण जइ अवगच्छइ त्ति । तं सोऊण भणियं-'अहं संपाडेमि भवतो
मणोरहो' त्ति भणिऊण काऊण करयलसंपुडे नीतो माणससरं । मजितो विहिणा । तत्थ य 'वसणावडियं' ति काऊण कुद्धेण वेयड्डवासिणा असियक्खजक्खेण सह जुद्धं संवुत्तं । तेण य पढमं गुरुसकरोहनिब्भरो मोडियतरुवरो पवणो मुक्को । ततो नहयलं बहलधूलीए अंधारियं । तओ विमुक्कऽट्टहासा जलियजलणपिंगलकेसा मुहणितजालाकराला पिसाया मुक्का । जाहे तेहिं न भीतो तओ नयणमुक्कजालाफुलिंगेहिं नागपासेहिं बद्धो। तओ जुन्नरजू इव तेण ते तोडिया । तओ दढकरघाएहिं लग्गो, ततो मुट्ठिप्पहारेण कुमारेण खंडाखंडि कतो । पुणो वि रक्खसेण गुरुमच्छरेण घणलोहज|डियमोग्गरेण हओ वच्छत्थले कुमारो । तेणावि महाकायं चंदणतरुं उम्मूलिऊण अच्छोडितो उर्दू वड्ढतो ऊरुएसु च्छिन्नदुमो व पडितो भूमीए । ततो रक्खसेण दूरमुक्खिविऊण गिरिवरो कुमारस्सोवरिं मुक्को। तेण दढपीडियंगो - निच्चेयणो जातो कुमारो, लद्धसन्नो य तेण समं बाहुजुद्धेण लग्गो । कुमारेण करमोग्गराहतो सयसिकरो विव कओ|
'अमरो' त्ति काउं न मतो, विरसमारडिऊण नट्ठो। कोउगदंसणथमागएहिं देवविजाहरेहिं पुप्फवुट्ठी मुक्का 'अहो! जितो a जक्खो कुमारेणं' ति । ततो जिणिऊण रक्खसं पच्छिमदिसागए सूरे उच्चलिओ सरवराओ अजउत्तो । गतो थोवभूमिभाग, दिवातो तत्थ नंदणवणस्स मज्झगयातो मणोरमाओ अट्ठ दिसाकुमारीतो व दिवातो भाणवेगविजाहरधूयातो । पलोइतो
aXXXXXXXXXXXX