________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादशं संयतीयाख्यमध्ययनम् ।
सनत्कुमार
चक्रिणो वक्तव्यता।
॥२३७॥
आससेणनयलमियंक! कुरुभवणलग्गणक्खंभ!। जय तिहुयणनाह ! सणंकुमार! जय लद्धमाहप्प!॥१॥ ततो 'सणंकुमारो' त्ति कयनिच्छतो महिंदसीहो पमोयाऊरियमाणसो अउबरसंतरमणुहवंतो गओ सणंकुमारदसणपहं । दूराओ चेव सणंकुमारेण परियाणिऊण अब्भुट्टितो, पायपडणुट्टिओ य अवगूढो गाढं । दुवे वि पमोयाऊरियमाणसा उवविट्ठा दिन्नासणेसु । विज्जाहरलोगो य उवसंतगेयाइकलयलो पासेसु अल्लीणो । तयणंतरं च फुसिऊण आणंदजलभरियं नयण-| जुयलं भणियं सणंकुमारेण-वयंस ! कहं तुममेगागी एत्थ भीसणारत्ने आगतो ? कहं एत्थ द्वितो वियाणिओ हं ? किं वा करेइ मम विरहे महाराओ अंबा य? । कहियं च जहावत्तं महिंदसीहेण । ततो मजावितो वरविलासिणीहिं | महिंदसीहो। कयमुचियकरणिज्जं । भोयणावसाणे य पुट्ठोऽणेण सणंकुमारो-जया कुमार ! तुरंगमेणावहरितो तुम तया कहिं गतो? कहिं ठिओ ? कत्तो वा एरिसी रिद्धी ?। सणंकुमारेण चिंतियं-न जुत्तं नियचरियकहण नियमुद्देण सप्पुरिसाणं ता कहावेमि परमुहेण । ततो भणिया कन्नासयमज्झपरिणीया खयरिंदधूया नियदइया विउलमई-'पिए ! नीसेसं मह वइयरं विजाए आभोएऊण साहेसु महिंदसीहस्स, मम पुण निदाए घुम्मति लोयणाई ति भणिऊण निवन्नो रइहरे। विउलमई वि साहिउमाढत्ता कुमारचरियं-अत्थि तया तुम्ह नियंताण चेव अस्सेणावहरिओ कुमारो, पवेसितो तेण घोराए अडवीए, बीयदियहे वि वच्चंतस्स आसस्स जातो मज्झन्हसमओ। खुहा-पिवासाउलेण य आसेण निल्लालिया जीहा । उद्धडिओ चेव सासाऊरियगल्लो थक्को उत्तरितो कुमारो। छोडिया पट्टाढा । ऊसारियं पल्लाणं । जाव घुम्मिऊण निवडितो आसो मुको 'अकजकारि त्ति कलिऊणं च पाणेहिं । तं चुकपेसणं व मोत्तूण गतो कुमारो, उदयन्नेसणपरायणो य हिंडिउमाढत्तो, न कहिं पि आसाइयमुदयं । ततो दीहद्धाणयाए सुकुमारयाए मज्झण्हकालत्तणतो
१ घोडेकी पेटी।
|॥२३७॥