________________
| कहिं पि । जाव एवं जंपइ सा कन्नगा ताव य तेण असणिवेगसुयवज्जवेगेण विज्जाहराहमेण आगंतून उक्खित्तो गयणमंडलं अज्जउत्तो । तो सा हाहारवं कुणमाणी मुच्छापराहीणा निवडिया धरणिवट्टे । ताव य मुट्ठिपहारेण वावाइऊण तं | दुट्ठविज्जाहरं समागतो अक्खयसरीरो तीसे समीवमज्जउत्तो, समासासिया, साहितो निययवुत्तंतो, तेण वीवाहिया य । सा य सुणंदाभिहाणा इत्थीरयणं भविस्सइ । थेववेलाए य समागया वज्जवेगभगिणी संझावली नाम, वावाइयं च दद्दूण भाउयं कोवमुवगया, पुणो वि सुमरियं नेमित्तियवयणं जहा – 'भाइवहगस्स भज्जा होही' अज्जउत्तं विवाहत्थ मुवट्ठिया । सा वि तस्साणुमईए तद्देव विवाहिया । एत्यंतरे समागया अज्जउत्तसमीवं दुवे विज्जाहरा, पणामपुवं भणियं तेहिं - | देव ! असणिवेगो विज्जाहरबलेण जाणियपुत्तमरणवुत्तंतो तुम्होवरि समागच्छइ, अतो चंडवेग - भाणुवेगेहिं पेसिया अम्हे हरिचंद - चंदसेणामिहाणा नियपुत्ता, रहो सन्नाहो य पेसिओ, अम्ह पियरो वि तुम्ह चलणसेवानिमित्तं एए संपत्ता चैव त्ति । तयणंतरं च समागया चंडवेग-भाणुवेगा अज्जउत्तसाद्देज्जनिमित्तं । संझावलीए दिन्ना पन्नत्ती विज्जा । ततो अज्जउत्तो चंडवेग-भाणुवेगा य नियविज्जाहरबलसमेया असणिवेगबलेण य समं जुज्झिउं पवत्ता । ततो भग्गेसु दोसु वि बलेसु अज्जउत्तस्स असणिवेगेण समं महाजुज्झे समावडिए तेण मुक्कं महोरगत्थं, तं च कुमारेण गरुलत्थेण विणिहयं । पुणो मुक्कं तेण अग्गेयत्थं, तं पि कुमारेण वारुणत्थेण पडिहयं । पुणो वि मुक्कं वायव्वं, तं पि सेल - त्थेण पडिपेल्लियं । ततो गहियगंडीवो नाराए मुच्चतो पहावितो सो । कुमारेण निज्जीवं कथं तस्स चावं । पुणो कड्डियमंडलग्गो उद्विओ, कुमारेण तस्स करो छिन्नो । ततो बाहुजुद्धमिच्छंतो आगतो । कुमारेणावि चक्केण मुद्धविगलं सीसं कथं । ततो तक्खणमेवासणिवेगविज्जाहररायलच्छी सयलविज्जाहरसमेया सणकुमारं संकंता । ततो हंतूण असणिवेगं थुवं तो चंडवेगपमुद्देहिं नभातो रहेण विज्जाहरसहितो ओयरिओ पासायवडिंसए । दिट्ठो य तत्थ हरिसियाहिं सुनंदा-संझाव
सनत्कुमार
चक्रिणो
वक्तव्यता ।