________________
दशमं द्रुमपत्राख्यमध्ययनम्। गौतमस्वामिवक्तव्यता।
श्रीउत्तरा- | तंसि मणुनंसि असणे ४ मुच्छिए जाव अज्झोववन्ने विविहे य पाणगंसि नो संचाएइ बहिया अब्भुजएणं विहारेणं ध्ययनसूत्रे
विहरित्तए त्ति । तते णं से पुंडरिए इमीसे कहाए लद्धढे समाणे जेणेव कंडरीए तेणेव उवागच्छइ २ कंडरीयं तिक्खुत्तो श्रीनेमिच
Xआयाहिणं पयाहिणं करेइ २ वंदइ २ एवं वयासी-धन्ने सिणं तुमं देवाणुप्पिया! एवं संपुन्ने सि णं कयत्थे कयलक्खणे न्द्रीया
सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जन्नं तुमं रजं च जाव अंतेउरं च विच्छड्डेत्ता जाव पवइए । सुखबोधा
अहन्नं अहन्ने अकयपुन्ने, जण्णं माणुस्से भवे अणेगजाइ-जरा-मरण-रोग-सोग-सारीरमाणसकामदुक्खवसणसयाभिभूए ख्या लघु
अधुवे अणीइए असासए संझब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदसणोवमे विजुलयाचंचले वृत्तिः ।
पुर्वि वा पच्छा वा अवस्सं विप्पजहियचे, तहा माणुस्सए सरीरगे दुक्खाययणे विविवाहिसयसन्निकेए अट्ठियकहुट्ठिए ॥१५७॥
सिराण्हारुजालसंपिणद्धे मट्टियभंडो छ दुब्बले असुइसंकिलिडे अणिहवियसबकालसंठप्पए जराघुणिए जजरघरे व सडणपडणविद्धंसणधम्मए पुविं वा पच्छा वा अवस्सं विष्पजहियवे, कामभोगेसु य माणुस्सएसु असासएसु वंतासवेसु एवं पित्त-खेल-सुक्क-सोणियासवेसु उच्चारपासवणखेलसिंघाणगविलीणेसु सुक्कसोणियसमुन्भवेसु अबुहजणनिसेविएसु साहुगरह|णिज्जेसु अणंतसंसारवड्डणेसु कडुयविवागेसु अमुच्चमाणचुडलि व दुक्खाणुबंधेसु सिद्धिगमणविग्घेसु पुर्षि वा पच्छा वा अवस्सं विप्पजहियत्वेसु, तहा रजे हिरन्ने सुवन्ने य जाव सावएजे अग्गिसाहिए रायसाहिए मञ्चुसाहिए दाइयसाहिए अधुवे अणिच्चिए असासए पुत्विं वा पच्छा वा अवस्सं विप्पजहियो, गिद्धो मुच्छिओ अहं नो संचाएमि जाव पवइत्तए, तं धन्ने सि णं तुम जाव सुलद्धे णं मणुयजम्मे जन्नं पवइए । तते णं से कंडरीए पुंडरिएणं एवं वुत्ते तुसिणीए संचिट्ठइ । तए णं पुंडरिए दोचं पि तचं पि एवं वयासी-धन्ने सि णं तुमं, अहं अहन्ने । तए णं से दोच्चं पि तचं पि एवं वुत्ते समाणे अकामए अवसबसे लज्जाए गारवेण य पुंडरीयं रायं आपुच्छइ, थेरेहिं सद्धिं बहियाजणवयविहारं विहरइ ।
XXXX8XOXOXOXEXBXXXX
XOXOXOXOXOXXX8XOXOXOXEY
॥१५७॥