________________
यतश्चैवमतोऽनुजानीत मामिति शेषः, प्रव्रजिष्यामि "अम्मो” त्ति मातुरामबणमिति सूत्रार्थः ॥ १० ॥ सम्प्रत्यात्मीयमे- मृगापुत्रवासौ प्रव्रज्याहेतुं संसारनिर्वेदं भोगनिन्दादिद्वारेण प्रकटयितुमाह
वक्तव्यता। अम्मताय! मए भोगा, भुत्ता विसफलोवमा। पच्छा कडयविवागा, अणुबंधदुहावहा ॥११॥ इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१२॥ असासए सरीरम्मि, रई नोवलभामऽहं । पच्छा पुरा य चइयवे, फेणबुबुयसण्णिभे ॥१३॥ माणुसत्ते असारम्मि, वाहीरोगाण आलए। जरामरणपत्थम्मि, खणं पिन रमामऽहं ॥१४॥ जम्मं दुक्खं जरादुक्खं,रोगा यमरणाणि य। अहो! दुक्खो हु संसारो,जत्थ किस्संतिजंतुणो १५ खेत्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवा । चइत्ता णं इमं देहं, गंतवमवसस्स में ॥१६॥ जहा किंपागफलाणं, परिणामो ण सुंदरो। एवं भुत्ताण भोगाणं, परिणामो ण सुंदरो ॥१७॥
व्याख्या-प्रतीतार्थमेव । नवरम्-"असासयावासमिणं" ति अशाश्वतः आवासः-प्रक्रमात् जीवस्यावस्थानं यस्मिंस्तत् तथा, "इणं" ति इदं "दुक्खकेसाण भायणं" दुःखहेतवः केशा दुःखक्लेशाः-ज्वरादयो रोगास्तेषां भाजनम् ॥ यतश्चैव-17 मतोऽशाश्वते शरीरे रतिं नोपलभेऽहम्, 'पश्चात्' भुक्तभोगावस्थायां 'पुरा वा' अभुक्तभोगितायां त्यक्तव्ये फेनबुद्द-1सनिलेव्याधयः-अतीव बाधाहेतवः कुष्ठादयो रोगा:-ज्वरादयः ।। 'अहो!' इति सम्बोधने, “दुक्खो हुत्ति दुःखहेतुरेवेति सूत्रसप्तकार्थः ॥ ११-१२-१३-१४-१५-१६-१७ ॥ इत्थं भवनिर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाहI अद्धाणं जो महंतं तु, अपाहेओ पवजई । गच्छंते से दुही होइ, छुहातण्हाहिं पीडिए ॥१८॥