SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । एकोनविंशं मृगापुत्रीयाख्यमध्ययनम्। मृगापुत्रवक्तव्यता। ॥२६१॥ OXOXOXOXOXOXOXOXOXOXOXOXO X एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंते से दुही होइ, वाहीरोगेहिं पीडिए ॥१९॥ अद्धाणं जो महंतं तु, सप्पाहेओ पवजई। गच्छंते से सुही होइ, छुहातहाविवजिओ॥२०॥ एवं धम्म पि काऊणं, जो गच्छई परं भवं । गच्छंते से सुही होइ, अप्पकम्मे अवेयणे ॥२१॥ जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सारभंडाणि णीएइ, असारं अवउज्झइ ॥२२॥ एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुन्भेहिं अणुमण्णिओ॥२३॥ __ व्याख्या-स्फुटमेव । नवरम्-'अपाहेतो" त्ति 'अपाथेयः' अशम्बलकः।। "अप्पकम्मे अवेयणे" त्ति अल्पपापकर्मा अल्पासातवेदनश्च ।। "अप्पाणं तारइस्सामि" त्ति आत्मानं सारभाण्डतुल्यं तारयिष्यामि धर्मकरणेनेति प्रक्रमः । असारं तु कामभोगादि त्यक्ष्यामीति भावः । शेषंगतार्थमेवेति सूत्रषटावयवार्थः॥१८-१९-२०-२१-२२-२३॥ एवं च तेनोक्तेतंतिम्मापियरो, सामण्णं पुत्त! दुच्चरं । गुणाणं तु सहस्साई.धारेयवाई भिक्खुणो ॥२४॥ समया सबभूएसु, सत्तुमित्तेसु वा जए । पाणाइवायविरई, जाबज्जीवाए दुष्करं ॥ २५॥ णिच्चकालऽप्पमत्तेणं, मुसावायविवजणं । भासियत्वं हियं सच्चं. निच्चाउत्तेण दुक्करं ॥ २६ ॥ दंतसोहणमाइस्स, अदत्तस्स विवजणं । अणवजेसणिजस्स. गेण्हणा अवि दुकरं ॥ २७ ॥ विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महव्वयं बंभ, धारेयवं सुदुक्करं ॥ २८ ॥ धणधण्णपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिचाओ. निम्ममत्तं सुदुक्करं ॥ २९॥ चउबिहे वि आहारे, राईभोयणवजणा । सन्निहीसंचओ चेव, वजेयत्वो सुदुक्करं ॥ ३०॥ छुहा तण्हा य सीउण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा जल्लमेव य॥३१॥ ॥२६१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy