________________
मृगापुत्रवक्तव्यता।
XoxoxoxoxoxoxoXOXOXOXOX
तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया॥ ३२॥ कावोता जा इमा वित्ती, केसलोओ य दारुणो। दुक्खं बंभवयं घोरं, धारेउं अहमप्पणा ॥३३॥ सुहोइओ तुमं पुत्ता!, सुकुमालो य सुमजिओ।न हुसी पभू तुमं पुत्ता!, सामण्णमणुपालिया ।। जावजीवमविस्सामो, गुणाणं तु महन्भरो। गरुओ लोहभारु व, जो पुत्ता! होइ दुबहो ॥ ३५ ॥ आगासे गंगसोउ छ, पडिसोउ व दुत्तरो । बाहाहिं सागरो चेव, तरियवो गुणोयही ॥ ३६॥ वालयाकवलो चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दक्करं चरिउं तवो ॥ ३७॥ अहीवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेयवा सुदुक्करं ॥ ३८॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउंजे, तारुण्णे समणत्तणं ॥ ३९॥ जहा दुक्खं भरेउं जे, होइ वातस्स कोत्थलो। तहा दुक्खं करेउं जे, कीवाणं समणत्तणं ॥४०॥ जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुय नीसंकं, दुक्करं समणत्तणं ॥४१॥ जहा भुयाहिं तरिउं, दुक्करं रयणागरो । तथा अणुवसंतेणं, दुत्तरो दमसागरो॥४२॥ भुंज माणुस्सए भोए, पंचलक्खणए तुम। भुत्तभोगी तओ जाया!, जइधम्मं चरिस्ससि ॥४३॥
व्याख्या-सुगममेव । नवरम्-'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां, 'तुः' पूरणे ॥ तथा 'समता' रागद्वेषपरिहारेण तुल्यता सर्वभूतेषु शत्रुमित्रेषु वा 'जगति' लोके, अनेन सामायिकमुक्तम् । तथा प्राणातिपातविरतिः "जावज्जीवाए” त्ति यावजीवं 'दुष्कर' दुरनुचरमेतदिति शेषः ।। 'नित्यायुक्तेन' सदोपयुक्तेन, यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत् स्पष्टार्थमदुष्टमेव ॥ "दंतसोहणमाइस्स" त्ति मकारोऽलाक्षणिकः, अपेश्च गम्यमानत्वाद् दन्तशोधनादेरपि ।