SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सप्तम औरप्रीयमध्ययनम् । काकिणीआम्रदृष्टान्तद्वयम्। श्रीउत्तरा- जहा कागिणीए हेळं, सहस्सं हारए नरो। अपत्थं अंबयं भोचा, राया रज्जं तु हारए ॥११॥ ध्ययनसूत्रे व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, 'काकिण्याः' रूपकाशीतितमभागरूपायाः "हे" ति हेतोः' कारणात् श्रीनेमिच- al'सहस्रं' दशशतात्मकं कार्षापणानामिति गम्यते 'हारयेत्' नाशयेत् 'नरः पुरुषः । अत्रोदाहरणसम्प्रदायः न्द्रीया | एगो दमगो । तेण वित्तिं करितेण सहस्सं काहावणाण अज्जियं। सो तंगहाय सत्थेण समं सगिहं पत्थिओ । तेण भोयसुखबोधा- णनिमित्तं रूवगो कागिणीहिं भिन्नो। दिणे दिणे कागिणीए भुंजइ । तस्स य अवसेसा एगा कागिणी सा विस्सारिया । सत्थे ख्या लघु- पहाविए सो चिंतेइ-'मा मे रूवगो भिदियो होहि' त्ति नउलगं एगत्थ गोवेउं कागिणीनिमित्तं नियत्तो। सा वि कागिणी वृत्तिः । अन्नेण हडा । सो वि नउलओ अन्नेण दिडो ठविजंतो, सो तं घेत्तण नहो । पच्छा सो घरं गओ सोचइ । एस दिढतो ॥ तथा अपथ्यमाम्रफलं 'भुक्त्वा' अभ्यवहृत्य 'राजा' नृपतिः राज्यं पृथिवीपतित्वं 'तुः' अवधारणे भिन्नक्रमश्च, ॥११८॥ तेन हारयेदेव, सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहारणमित्यक्षरार्थः। भावार्थस्तु वृद्धसम्प्रदायादवसेयः। स चायम्| जहा कस्सइ रन्नो अंबाजिन्नेण विसूइया जाया। सा तस्स वेजेहिं महया किच्छेण विचिकिच्छिया । भणिओ यजइ पुणो अंबाणि खायसि तो विणस्सिसि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सवे उच्छाइया अंबया । अन्नया आसवाहणियाए निग्गओ सह अमञ्चेण अस्सेण अवहरिओ। अस्सो दूरं गन्तूण परिस्संतो ठिओ। एगम्मि वणसंडे चूयच्छायाए अमञ्चेण वारिजमाणो वि निविट्ठो । तस्स य हेतु अंबाणि पडियाणि । सो ताणि परामुसइ, पच्छा अग्घाइ, पच्छा चक्खिउं निगुहइ । अमच्चो वारेइ । पच्छा भक्खेउं मओ। इति सूत्रगर्भार्थः ॥ ११॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकमाह एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिया भुजो, आउं कामा य दिविया ॥१२॥ ॥११८॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy