SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ रज्जे । राया वि अंतेउरं पविसिय ठितो । तओ नमुई नगराओ निग्गच्छिय जागकम्मनिमित्तं जन्नवाडमागम्म दिक्खितो जातो कवडेण । तस्स य रज्जे अहिसित्तस्स सव्वाओ पयईतो बंभणजाईतो य सेयभिक्खुवज्जियाओ वद्धावणयत्थमागयातो । ततो नमुइणा 'सबै लोगा लिंगिणो य वद्धावया समागया न उण सेवडय' त्ति वोत्तुं पयासित्ता य तमेव छिद्दं सद्दाविया सुबयायरिया, भणिया य ते नमुइणा - 'जो जया रज्जं पावइ खत्तिओ बंभणो वा सो पासंडिएहिं आगंतुं दो' त्ति लोगट्टिई, जम्हा रायरक्खियाइं तबोवणारं हवंति, तुम्हे पुण थद्धा सबपासंडदूसगा निम्मज्जाया ममं च निंदह अतो मईयं रज्जं मोत्तूण अन्नत्थ जहासुहं विहरह, जो य तुम्हं मज्झे नयरे भमंतो दीसिहिइ स मे बज्झो होही । “गुरुणा सो संलत्तो, न अम्हें कप्पो त्ति तेण नोम्मत्ता । न य निंदामो किंपि वि, समभावा हुंति जं मुणिणो ॥१॥ तो सो रुट्ठो पभणइ, जइ समणं सत्तदिणुवरिं पेच्छं । तो बंधवं पि तमहं माराविस्सं न संदेहो ॥२॥” सोउं चैव मागया उज्जाणं, साहवो पुच्छिया य सूरिणा - किमेत्थ कायचं ? । ततो भणियमेकेण — जहा सट्ठिवाससयासेवियतवोविसेसो संपयं गंगा मंदिरपवए चिट्ठ विष्णुकुमारो महागुणी, सो य महापउमभाय त्ति उवसमिस्सइ तत्रयणातो नमुई, जो य विज्जालद्धिसंपन्नो साहू सो वञ्च तस्साणयणत्थं । ततो भणियमेकेण साहुणा – गगणेणाहं गंतुं समत्थो परमागंतुं ण सक्केमि । गुरुणा भणियं— विण्डुकुमारो चिय आणेस्सइ । ' एवं ' ति पडिवज्जिऊण उप्पइओ आगासं, खणमेत्तेण य पत्तो । तं च हूण चिंतियं | विण्हुकुमारेण – अबो ! किंचि गुरुयं संघकज्जं, तेणेस वासारत्तम्मि आगओ । ततो पणमिऊण विण्हुसाहुं सिट्ठमागमणपओयणं । थेववेलाए तं घेत्तूण साहुं पयट्टो आगासजाणेण मुणी पत्तो गयपुरे । वंदिया मुणिणो । ततो साहुसमेओ गतो विण्हुसाहू नमुइदंसणत्थं । तं च मोत्तूण वंदितो सवेहिं पि सो महानरिंदाईहिं । सुहासणत्थेण य धम्मकहणाइपुवयं भणियं विण्हुणा - वासारत्तं जाव चिहंतु मुणिणो । मंतिणा भणियं - किमेत्थ पुणरुतोवन्नासेण ? पंचदिवसा चिद्वंतु । । महापद्मचक्रिणो वक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy