SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु अष्टादशं संयतीयाख्यमध्ययनम् । त्तिः। / फकारी पत्तो। अदिति पयाग, महापद्मचक्रिणो वक्तव्यता। ॥२४९॥ मुणिणा भणियं-जइ एवं ता पट्टणवाहिरुज्जाणे चिय द्वायतु । ततो संजायामरिसेण भणियं नमुइणा-चिट्ठउ ताव नगरमुजाणं वा, मम रजे बि तुम्हेहिं सबपासंडाहमेहिं गयलज्जेहिं पिइमाइदूसगेहिं न ठाइयवं, ता तुरियं मम रजं मुयह जइ जीविएण कजं । ततो समुप्पन्नकोवानलेण भणियं विण्हसाहुणा-तहा वि तिण्हं पयाणं थाम देसु । ततो भणियं मंतिणा-दिन्नं, परं जं तिण्हं पयाणं बाहिं पेच्छिस्सामि तमवस्सं लुयसीसं करिस्सामो। तओ समुप्पन्नदारुणकोवानलो वड्रिउं पयत्तो। अवि य-"कयनाणाविहरूवो, वड्तो सो कमेण मेरुसमो। जातो जोयणलक्खो, अप्फालियफारफुक्कारो ॥१॥ कमदद्दरं कुणतो, गामागरनयरसायराइन्नं । कंपावइ महिवीढं, ढालइ सिहरीण सिहराई ॥२॥ उच्छालइ |जलनिहिणो, जोइसचकं पि दूरमोसारे । खोभेइ देवदाणवगणमेवं पलयकालो व ॥३॥” तिहुयणसंखोभातो सक्केण नाऊण मुणिवरं कुवियं पेसियातो गायणसुरसुंदरीतो गायति ताओ-"सपरसंतावओ, धम्मवणविहावसू । दुग्गइगमणहेऊ कोवो, ता उवसमं करेसु भयवं! ॥१॥" ति एवमाई कोहोवसमणाई गेयाई। एवं च सो भयवं पवड्डमाणदेहो नमुइमंतिं धरणीए छोई दिन्नपुवावरसमुद्दपाओ विनायवुत्तंतेण महापउमचक्कवट्रिणा भयवेविरंगेण मन्नाविज्जतो थुणिज्जतो य तहा संतिनिमित्तं सुरासुरनरेहिं संघेण य बहुविहमुवसामिजतो कह कहवि किवं काऊण नियत्तो। तप्पभितिं च विण्हुकुमारमुणी 'तिविक्कमो त्ति नामेण लोगे पसिद्धिमुवगतो त्ति । समवसंतकोवो य भयवं आलोइयपडिकतमेत्त चेव सुद्धप्पा विहरइ । भणियं च-"आयरिए गच्छम्मि य, कुल गण संघे य चेइयविणासे । आलोइयपडिकतो, सुद्धो जं निजरा विउला ॥१॥" निक्कलंकं सामन्नमणुपालिऊणं समुप्पन्नकेवलो सिद्धिं गतो। महापउमचक्कवट्टी वि कालेण संसारवासविरत्तो रजसुत्थं काऊण निक्खंतो। अहीयपभूयसुत्तत्थो दुक्करतवचरणरतो निरइयारजइधम्मपरिपालणुजतो होऊण उपाडियकेवलनाणो सिद्धिं गतो। वीसधणूसियदेहो तीसइवाससहस्साऊ य एस भयवं आसि त्ति । विण्हुकुमारचरिय ॥२४९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy