SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यम| ध्ययनम् । श्रीशान्तिनाथचक्रिणो वक्तव्यता। वयस्स दाम दासचेडओ ख्या लघु- श्रीउत्तरा- ति । ततो एयमायन्निऊण अमियतेएण भणियं-भयवं! किं पुण कारणं एयस्स इमीए सिणेहो ? त्ति । ततो केवली ध्ययनसूत्रेकहित्तुमाढत्तोश्रीनेमिच- | इहेव भारहे मगहाजणवए अचलग्गामे धरणिजढो नाम विप्पो, तस्स कविलाभिहाणा दासचेडी, तीए पुत्तो न्द्रीया कविलो नाम दासचेडओ। तेण य कन्नाहेडएण वेया सिक्खिया । गतो य देसंतरे रयणउरं नाम नयरं । तत्थ अज्झासुखबोधा-सा वयस्स अल्लीणो । पुच्छितो उवज्झाएण-कत्तो आगतो सि?। कविलेण भणियं-अचलग्गामातो धरणिजढविप्प सुतो कविलनामोऽहं विजस्थी समागओ तुम्ह सयासं । तेण वि धरितो सबहुमाणं, नियधूया दिन्ना सच्चभामा । अन्नया वृत्तिः । | सो कविलो वासारत्ते पत्ते पओसे मंदप्पयासे वरिसंते य मेहे वत्थाणि कक्खाए काऊण समागतो। सच्चभामा य 'तीमिय॥२४३॥ IIवत्थो' त्ति अवराणि वत्थाणि घेत्तूण उट्ठिया। तेण भणियं-अत्थि मह प्पभावो जेण न वत्थाणि तिम्मति । तीए नायं नूणमवसणो एस आगतो । निउणं च निरूवितो जाव तहेव जायं । ततो 'न कुलीणाणमेयं जुजइ ता नूणमकुलीणो एसो' त्ति | मंदसिणेहा जाया । अन्नया धरणिजढो तत्थागतो कविलस्स समीवं । सच्चभामाए पियपुत्ताणं विरुद्धमायारं पेच्छिऊण XIपरमत्थं पुच्छितो धरणिजढो । तेण जहद्वियमेव कहियं । तं च सोऊण उबिग्गा सच्चभामा निविण्णा कामभोगाणं, बापवजागहणनिमित्तं पुच्छितो कविलो न मुयइ एसो । ततो गया तन्निवासिसिरिसेणरन्नो समीवं, भणियं च-मोया-1 वेह में कविलसगासातो जेण दिक्खं गिण्हामि । भणितो सो रन्ना न मुयइ । ततो सा राइणा भणिया-चिट्ठसु जाव कविलं मन्नावेमि। अन्नया सो राया नियपुत्ते गणियानिमित्तं जुझंते पासिऊण वेरग्गेण विसं खाइऊण मतो । ततो सिहिनंदिया-अभिनंदियानामाओ तब्भज्जातो सच्चभामा य विसप्पओगेण कालगयातो । चत्तारि वि जणाई देवकुराए जुगलत्तेण समुप्पन्नाई । ततो सोहम्मे कप्पे गयाणि । चइऊण सिरिसेणजीवो अमियतेतो अहिनंदियाजीवो सिरिवि ॥२४३॥ XOXOXax
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy