________________
अकाममरणस्वरूपम् ।
जणेण सद्धिं होक्खामि, इति बाले पगम्भइ । कामभोगाणुरागेणं, केसं संपडिवजह ॥७॥ | व्याख्या-'जनेन' लोकेन 'सार्द्ध' सह भविष्यामि । किमुक्तं भवति ?-बहुर्जनो भोगाऽऽसङ्गी तदहमपि तद्गतिं गमिष्यामि, न हि इयान जनोऽज्ञ इति । 'बालः' अज्ञः 'प्रगल्भते' धार्यमवलम्बते, अलीकवाचालतया च स्वयं नष्टः परानपि नाशयति, न विवेचयति-यथा किमुन्मार्गप्रस्थितेनाविवेकिना जनेन बहुनाऽपि प्रमाणीकृतेन विवेकिनः ?, स्वकृतकर्मफलभुजो हि जन्तवः। स चैवं कामभोगानुरागेण 'केशम्' इह परत्र च विविधबाधात्मकं 'सम्प्रतिपद्यते' प्राप्नोतीति । | उक्तल-"वरि विसु भुंजिउ मं विसय, एक्कसि विसिण मरंति । नर विसयाऽऽमिसमोहिया, बहुसो नरइ पडंति ॥१॥" इति सूत्रार्थः ॥ ७ ॥ यथा च कामभोगानुरागेण क्लेशं सम्प्रतिपद्यते तथा वक्तुमाह
ततो से दंडं समारभइ, तसेसु थावरेसु य । अट्ठाए य अणट्ठाए, भूयग्गामं विहिंसइ ॥८॥
व्याख्या-ततः' कामानुरागात् 'सः' धावान् 'दण्डं' मनोदण्डादि 'समारभते' प्रवर्त्तयति 'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च' पृथिव्यादिषु । अर्थः-प्रयोजनं वित्तावाप्त्यादिः तदर्थम्-अर्थाय, चस्य व्यवहितसम्बन्धाद् अनर्थाय चयदात्मनः सुहृदादेर्वा नोपयुज्यते । ननु किमित्थमपि कश्चिद्दण्डं समारभते ? आरभत एव तथाविधपशुपालवत् ।। तत्र च सम्प्रदायः। यथैकः पशुपालः प्रतिदिनं मध्याहगते रवी अजासु महान्यग्रोधतरुसमाश्रितासु तत्थुत्ताणओ निवन्नो धणुहियाबलेण अजोद्गीर्णगोलास्थिभिस्तस्य पत्राणि छिद्रीकुर्व स्तिष्ठति । एवं तेन स वटपादपः प्रायः सछिद्रपत्रीकृतः । अन्नया तत्थेगो
, "बरं विषं भुक्तं मा विषया, एकशो विषेण नियन्ते । नरा विषयाऽऽमिषमोहिता बहुशो नरके पतन्ति ॥१॥"
XXOXOXOXOXX .X**
उ० अ०१८