________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पश्चम अकाममरणीयाख्यमध्ययनम् ।
अकाममरणखरूपम्।
॥१०३॥
रायपुत्तो दाइयधाडिओ तत्थागओ। पेच्छए तस्स वडस्स सवाणि पत्ताणि छिडियाणि । तेण सो पसुपालओ पुच्छिओकेणेयाणि छिद्दीकयाणि ? । तेण भन्नइ-मया एयाणि क्रीडापूर्व छिद्रीकृतानि । तेण सो बहुणा दवजाएण विलोभे भन्नइ सकेसि जस्स हं भणामि तस्स अच्छीणि छिडेउं ? । तेण भन्नइ-जइ अब्भासत्थो होइ तो सक्केमि । तेण स| नयरं नीओ । रायमग्गसन्निविटे घरे ठविओ । तस्स रायपुत्तस्स भाया राया। सो तेण मग्गेण अस्सवाहणियाए निजाइ। तेण भन्नइ-एयस्स अच्छीणि पाडेहि त्ति । तेण गोलियधणुहएण तस्स निग्गच्छमाणस्स दो वि अच्छीणि पाडियाणि । | पच्छा सो रायपुत्तो राया जाओ। तेण सो पसुपालो भन्नइ-अहि, वरं किं ते प्रयच्छामि ? | तेण भन्नइ-मज्झ | तमेव गामं देहि । तेण सो दिन्नो । पच्छा तेणं तम्मि पञ्चंतगामे उच्छू रोविओ तुंबीओ य । निप्पन्नेसुं तुंबएसु गुडसद्धयं तुंबयं भुक्त्वा गायति स्म- "अट्टम पि सिक्खिज्जा, सिक्खियं न निरत्ययं। अट्टमट्टप्पसाएण, खज्जए गुलतुंबयं ॥१॥" तेण ताणि वडपत्ताणि अणट्ठाए छिडियाणि, अच्छीणि पुण अढाए पाडियाणि । 'दण्डं समारभते' इत्युक्तम् तत्किमसौ आरम्भमात्र एवावतिष्ठते ? इत्याह-भूयगाम" ति भूताः-प्राणिनस्तेषां ग्रामः-समूहस्तं विविधैः प्रकारैः हिनस्ति-व्यापादयति । या अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८ ॥ किमसौ कामभोगानुरागेणैतावदेव कुरुते उताऽन्यदपि ? इत्याह
हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयं ति मन्नइ ॥९॥
व्याख्या-हिंसनशीलः 'हिंस्रः' अनन्तरोक्तनीत्या, तथैवंविधः सन्नसौ 'बालः' उक्तरूपः, 'मृषावादी' इति अलीक| भाषणशीलः, "माइल्ल" त्ति 'मायी' परवश्चनोपायचित्तत्वात् , 'पिशुनः' परदोषोद्बाटकः, 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति मण्डिकचौरवत्, अत एव च भुञ्जानः 'सुरां' मद्यं 'मांसं' पिशितं 'श्रेयः' प्रशस्यम्
. "अट्टमट्टमपि शिक्षेत शिक्षितं न निरर्थकम् । अट्टमप्रसादेन खाद्यते गुडतुम्बकम् ॥ ३॥"
||१०३॥