________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः ॥७४॥
आयरिया । तेहिं भणियं-जं तुम परूवेसि तं सच्चं, जं गोट्ठामाहिलो पन्नवेइ तं मिच्छा । तेण गंतूण सिहं, एत्तियं भणियमायरिएहिं । एवं पुणरवि सो संलीणो अच्छइ । समप्पउ पुणो वि खोभेहामि । अन्नया णवमे पुवे पच्चक्खाणे साहूणं 'जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पञ्चक्खामि' एवं पञ्चक्खाणं वन्निज्जइ, ताहे सो भणइ-अवसिद्धंतो होइ एवं । कहं पुण कायवं ? । सुणेह-सवं पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेण, किंनिमित्तं परिमाणं न कीरइ ? । जो सो आसंसादोसो सो णियत्तिओ भवइ, जावज्जीवाए पुण भणंतेण परिमाणेण परओ अब्भुवयं भवइ, जहा-हं हणिस्सामि पाणे, तन्निमित्तं अपरिमाणाए कायवं । एवं भणंतो विझेण आगमजुत्तीहिं पडिबोहिंतो न पडिबुज्झइ । सवे वि भणंति-जहा एत्तियं भणियमायरिएहिं । जे वि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला ते वि पुच्छिया एत्तियं चेव भणति । ताहे भणइ-तुब्भे किं जाणह ? तित्थयरेहिं एत्तियं भणियं । तेहिं भणियं-तुम न याणसि । जाहे न ठाइ ताहे संघसमवाओ कओ । देवयाए काउस्सग्गो कओ । जा सनिया सा आगया, भणइ-संदिसह त्ति । |ताहे भणिया-वच्च तित्थयरं पुच्छ-किं जं गोदामाहिलो भणइ तं सच्चं ? उयाहु दुब्बलियापुस्समित्तपमुहो | संघो जं भणइ तं सच्चं? । ताहे सा भणइ-मम अणुबलं देह । काउस्सग्गो दिन्नो । ताहे सा गया, तित्थयरो
पुच्छिओ । तेहिं वागरियं-जहा संघो सम्मावाई, इयरो मिच्छावाई, निण्हवो एस सत्तमो। ताहे आगया, भणि|यं-उस्सारेह काउस्सग्गं, संघो सम्मावाई, एस मिच्छावाई निण्हवो । ताहे सो भणइ-अप्पिडिया वराई, का एयाए
सत्ती गंतूण ?। तीसे विन सद्दहइ । ताहे पुस्समिता भणंति-जहा अज्जो! पडिवज्ज, मा उग्धाडिज्जिहिसि । | निच्छइ । ताहे संघेण वजिओ बारसविहेणं संभोएणं, तंजहा-उर्वहि सुय भैत्तपाणे, अंजलीपग्गहे इ य । दायणा य| निकाए य, अब्मुँहाणे त्ति आवरे ॥ १॥ किइकमस्स य करणे, यावञ्चकरणे इ य । संमोसरणसन्निसेज्जा, कहाए
चतुरङ्गीयाऽध्ययनम् । सप्तमनि
हवो जीवप्रदेशाबद्धकर्मवादी गोष्ठामाहिलः।
माहिलो भसगो दिन्ना कोताहे
॥ ७४॥